SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३०] . "नियुक्ति: [२३] + भाष्यं [...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियु प्रत गाथांक नि/भा/प्र ||२३|| केमेलयगिरीयावृत्तिः ॥११॥ दीप अनुक्रम [३०] परिसेयपियणहत्थाइधोवणं चीरधोवणं चेव । आयमण भाणधुवणं एमाइ पओयणं बहुहा ॥ २३ ॥ | अकायपि व्याख्या-परिपेको-दृष्यणादेशस्थितस्योपरि पानीयेन परिषेचनं, पानं तडपनोदाय जलस्याभ्यबहरणं, 'हस्तादिधावनं' करच-1 रणप्रभृतिशरीरावयवानां कारणमुद्दिश्य प्रक्षालनं, 'चीवरधावनं ' वस्खमक्षालनम् , अस्य भिन्नविभक्तिनिर्देशो न सदैव साधुनोपधिप्रलालनं कर्त्तव्यमिति प्रदर्शनार्थः, 'आचमनं' पुरीपोत्सर्गानन्तरं शौचकरणं 'भाणधुवर्ण ति पात्रकादिभाजनप्रक्षालनम्, एवमादिकम्, आदिशब्दात ग्लानकार्यादिपरिग्रहः, अचित्तेनाप्कायेन प्रयोजनं, 'बहुधा' वहुप्रकारं द्रष्टव्यम् ।। इह चीवरधावनमित्युक्तं, तच्च संयतानां वर्षाकालादर्वाक कल्पते न शेषकालं, योषकाले खनेकदोपसम्भवात, तानेय दोषान दर्शयति उउबद्ध धुवण बाउस बंभविणासो अठाणठवणं च । संपाइमबाउवहो पावण भूओवघाओ य ॥ २४ ॥ ध्याख्या-वर्षाकालस्य प्रत्यासन्न कालमपहाय शेषे ऋतुबद्ध काले चीवरस्य धावने चरणं वकुशं भवति, उपकरणवकुशत्वात् , तथा 'ब्रह्मविनाश' मैथुनप्रत्याख्यानभङ्गः, प्रक्षालितवास परिधानभूपितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति माथेनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः, ततः समस्तकामिनीनां प्रार्थयमानानां सललितदर्शिततियेम्वलिताक्षनिरीक्षणाङ्गमोटनव्याजोपदर्शितकक्षामूलसद्धृत्ततारमणीयपीनकठिनपयोधरविस्तारगम्भीरनाभीपदेशपरिभावनतोऽवश्यं ब्रह्मचर्यादपभ्रंशम ॥१२॥ बाधिश्रयते, तथा अस्थानस्थापनम् , इयमत्र भावना-पदि नाम कथञ्चित्तववेदितया संयमविषयनिष्पकम्पनत्यवष्टम्भतो न ब्रह्मचर्यादपभ्र श्यति, तथाऽपि कोकेन सोऽस्थाने स्थाप्यते, यथा नूनमयं कामी, कथमन्यथाऽऽत्मानमित्थं भूषयति?, न खल्वकामी मण्डनप्रियो भवतीति, तथा । ~ 25~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy