________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४६२] → “नियुक्ति: [४२७] + भाष्यं [३२] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३२||
पिण्डनियु- व्याख्या-मुगम, नवरं पूयणचेडे'त्ति पूतना-दुष्टव्यन्तरी तया गृहीते 'चेटे' वालके रोदिति, 'विकटना : आलोचनम् । उक्त धात्रीदोतेर्मलयनि- धात्रीद्वारम् । अथ दूतीद्वारमाह
घे संगमसूरीयावृत्तिः सग्गाम परम्गामे दुविहा दुई उ होइ नायब्वा । सा वा सो वा भणई भणइ व तं छन्नवयणेणं ॥ ४२८॥ मारिदत्तोदा० ॥१२६॥
व्याख्या--इह दूती द्विधा, तयथा-स्वग्रामे परग्रामे च, तत्र यस्मिन् ग्रामे सार्यसति तस्मिन्नेव ग्रामे यदि सन्देशककथिका हातहि सा खग्रामदूती, या तु परग्रामे गत्वा सन्देशं कथयति सा परग्रामदूती, एकैकाऽपि च द्विधा, तपथा-कटा छन्ना च, तब |सा तव माता स वा तव पिता एवं भणति-सन्देशं कथयति, सा प्रकटा, या तु तं सन्देश छन्त्रवचनेन कथयति सा छन्बा । एनमेवार्थ । सविशेष व्यक्तीकरोति
एकेकावि य दुविहा पागड छन्ना य छन्न दुविहा उ । लोगुचरि तत्थेगा बीया पुण उभयपक्खेऽवि ॥ ४२९॥
व्याख्या-इह दूतीत्वसमाचरणमपि दूती, साऽपि चैकैका स्वग्रामविषया परग्रामविषया च द्विघा, तद्यथा-प्रकटा छन्ना च, सत्र छिन्ना पुनरपि द्विधा, तद्यथा-एका 'लोकोत्तरे' लोकोत्तर एव, द्वितीयसङ्घाटकसाधोरपि गुप्ता इत्यर्थः । द्वितीया पुनरुभयपक्षेऽपि || लोके लोकोत्तरे च, पार्षवर्तिनो जनस्य सङ्घाटकसत्कद्वितीयसाधोरपि च गुति भावः । स्वग्रामपरग्रामविषयां प्रकटा दूतीमाह
॥१२६॥ भिक्खाई वच्चंते अप्पाहणि नेइ खंतियाईणं । सा ते अमुगं माया सो व पिया ते इमं भणइ ॥ ४३०॥ . व्याख्या-'भिक्षादौ ' भिक्षादिनिमित्तं चेत्यर्थः, वर्जस्तस्यैव ग्रामस्य सत्के पाटकान्तरे परग्रामे वा खंतियाईणं' जनन्यादी
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
दीप अनुक्रम [४६२]
~255~