________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४६१] .→ “नियुक्ति: [४२७] + भाष्यं [३१] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३१||
बालक, जातः प्रहष्टो गृहनायकः, ततो दापितास्तेन भूयांसो मोदकाः, ताँश्च माहिती दत्तः सूरिभिः, अजायत प्रहृष्टः, ततो मुत्कलितो
वसती, ततः सूरयः स्वशरीरनिःस्पृहा यथाऽऽगमविधि प्रान्तकुलेष्वटिरवा वसतावृपाजग्मुः, प्रतिक्रमणवेलायां च दचो भणितो-वत्स!|| जापानीपिण्डं चिकित्सापिण्टं चालोचय, स पाह-युष्माभिरेव सहाई बिहुतः, ततः कर्य मे धात्रीपिण्डादिपरिभोगः, सूरयोऽवोच
लघुवालकक्रीडनेन क्रीडनधात्रीपिण्डः, चप्पुटिकाकरणतः पूतनातो मोचितत्वाचिकित्सापिण्डः, ततः स प्रदुष्टः स्वचेतसि चिन्तयतिस्वयं भावतोऽपि मासकल्पं न विदधाति एतादृशं च पिण्डं दिने दिने गृहाति मां पुनरेकदिनगृहीतमप्यालोचयति, तत एवं विचिन्स्य प्रदूषतो वसतेवेदिः स्थितः, ततस्तस्य सूरिविषयप्रदेषदर्शनतः कुपितया सूरिगुणावर्जितया देवतया तस्य शिक्षार्य वसतावन्धकार सवात च वर्ष विकुर्वित, ततः स भयभीतः सूरीनाइ-भगवन् ! कुत्राई ब्रजामि', ततस्तैः क्षीरोदजलवदतिनिर्मलहृदयैरभाणि-वस्स ! एहि वसतौ भविशेति, दत्त आह-भगवन् ! न पश्याम्पन्धकारेण द्वारमिति, ततोऽनुकम्पया श्लेष्मणा सूरिभिर्निजाङ्गलिरुइत्योड़ी-|| कृता, सा च दीपशिखेव ज्वलितुं प्रवृत्ता, ततः स दुरात्मा दत्तोऽचिन्तयत्-अहो! एतस्य परिग्रहे बहिरप्यस्ति, एवं च चिन्तयन् देवतया निभर्तिसती हा ! दुष्टशिष्याधम ! एतादृशानपि सर्वगुणरत्नाकरान् सूरीनन्यथा चिन्तयसि, ततो मोदकलाभादिको वृत्तान्तः सर्वोऽपि यथावस्थितो देवतया कथयामासे, जाता तस्य भावतः प्रत्यावृत्तिः क्षामिताः सूरयः, आलोचितं सम्यक् । सूत्र सुगर्म, नवरं 'सादिवं' देवताप्रातिहार्यम् । एतदेव गायाद्येन भाष्यकृद्रिष्टणोति
ओमे संगमथेरा गच्छ विसज्जंति जंघबलहीणा । नवभाग खेत्त वसही दत्तस्स य आगमो ताहे ॥ (भा०४०)। उवसयबाहिं ठाणं अन्नाउंछेण संकिलेसो य । पूयणचेडे मा रुय पडिलाभण वियडणा सम्मं ॥ (भा०४१)
दीप अनुक्रम [४६१]
भा०३१
भा०३२
~254~