________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४५९] → "नियुक्ति: [४२६] + भाष्यं [३०...] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४२६||
पिण्डानयु-18 अन्यतमदोषदुष्टा तस्मान युक्ता किन्तु प्राक्तन्येवेत्यादि पागिव । अधात्रीत्वस्य कारणं स्वयं करणं च स्वयमेव भावनीयं, तश्चैवं- १ धात्रीदोतर्मलयगि- कोऽपि साधुर्भिक्षार्थं प्रविष्टो बालक रुदन्तमवलोक्य तज्जननीमेवमाह-अङ्के गृहाणेदं बालकं येन न रोदिति, यदि पुनस्त्वं न प्रपारयास संगमसूरीयावृत्तिः नद्यहं वा गृहामि । सम्मति कीडनधात्रीत्वस्य करणे दोष दृष्टान्तेन भावयति
Maरिदचोदा० कोल्लइरे वत्थव्वो दत्तो आहिंडओ भवे सीसो । अवहरइ धाइपिंड अंगुलिजलणे य सादिव्वं ॥ ४२७॥ ॥१२॥
| व्याख्या-कोल्लकिरे नगरे वाईके वर्चमानाः परिक्षीणजड्डमवलाः सङ्गमस्थविरा नाम सूरयः, तैवान्यदा दुर्भिले जाते सति । सिंहाभिधानः स्वशिष्य आचार्यपदे स्थापयित्वा गच्छं च सकलं तस्य समन्यित्र मुभिने देशे विहारक्रमेण प्रेषितः, स्वयं चैकाकी तत्रैव तस्थौ, ततः क्षेत्रं नवमि गैर्विभज्य तत्रैव यतनया मासकल्पान् वर्षारात्रं च कृतवान, यतना च चतुर्विधा, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतच, तब द्रव्यतः पीठफलकादिषु क्षेत्रतो क्सतिपाटकेतु कालत एकत्र पाटके मासं स्थित्वा द्वितीयमासेऽन्यत्र वसतिगवेषणं भावतः सर्वत्र निर्ममत्वं, ततश्च किश्चिदूने वर्षेऽतिक्रान्ते सिंहाचार्यस्तेषां प्रदृचिनिमित्तं दत्तनामानं शिष्यं प्रेषितवान् , स चागतो, यस्मिन्नेव । क्षेत्रविभागे पूर्व मुक्ताः सूरयस्तस्मिन्नेव स्थिता दृष्टाः, ततः स खचेतसि चिन्तयामास-अहो ! भावतोऽप्यमी मासकल्प न व्यदधुः, तस्मान्न शिथिलैः सहकत्र वस्तव्यमिति परिभाव्य वसतेर्बहिर्मण्डपिकायामुत्तीर्णः, ततो वन्दिताः सूरयः, पृष्टाः कुशलवा , कथितं । सिंहाचार्यसन्दिएं, ततो भिक्षावेलायामाचार्यैः सह भिक्षार्थ प्रविवेश, अन्तमान्तेषु च गृहेषु प्रादितो भिक्षा जातो विच्छायमुखः, ततः
॥१२॥ सूरयस्तस्य भावमवगम्य कचिदीश्वरगृहे प्रविष्टः, तत्र व्यन्तयधिष्ठितः सदैव बालको रोदिति, ततः सूरयस्तं दृष्ट्वा चप्पुटिकापुरस्सरमालापयामासुः, यथा-वत्स! मा त्वं रोदीरिति, तत एषमालापिते मूरिप्रभावतः सा पूतना व्यन्तरी प्राणेशत, स्थितो रोदितुं (तात)
दीप अनुक्रम [४५९]
~253~