SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४५७] → "नियुक्ति: [४२४] + भाष्यं [३०...] + प्रक्षेपं [४...] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४२४|| ゆりりるるるるるるからなる々々々々々々々々 सन् श्राद्धिकाचित्तावर्जनार्थ बालकमनाभरणपवलोक्य तजननीमेवमाह-दृष्कादिभिः आभरणविशेषैस्तावदेनं वालक 'मण्डय विभूषय, || एतत् मण्डनधात्रीत्वस्य कारणम् । अथवा यदि पुनस्त्वं न प्रपारयास तोहं विभूपयामि, एतत् स्वयं मण्डनधात्रीत्वस्य करणं । पूर्वधात्रीस्थानीयाभिनवस्थापिताया मण्डनधाच्या दोषानाह-'हत्यिचगा' हस्तयोग्यान्याभरणानि पादे कृतानि, अथवा 'गलिचा' गलसत्कानि | आभरणानि पादे कृतानि तस्मात्रेयं मण्डनधात्री मण्डनेऽभिज्ञा, ततस्तस्या मण्डनधात्रीत्वाश्पावनमित्यादि पूर्वपदावनीयम् । उक्ता मण्डनधात्री, सम्मत्यभिनवस्थापितायाः क्रीडनधाच्या दोषप्रकटनं क्रीडनधात्रीत्वस्य करणं कारणं च यथा विदधाति साधुस्तथाऽऽह ढङ्करसर छुन्नमुहो मउयगिरो मउयमम्मणुल्लावो । उल्लावणगाईहि व करेइ कारेइ वा किहुं ॥ ४२५ ॥ व्याख्या-एषाऽभिनवस्थापिता क्रीडनधात्री ढडरस्वरा, ततस्तस्याः स्वरमाकर्णयन् बालो 'छुन्नमुखः' लीवमुखो भवति, अथवा मृदुगीरेपा ततोऽनया रम्यमाणो बालो मृदुगीभवति, यदिवा 'मृदुमन्मनोल्लापः' अव्यक्तवाक्, तस्मापा शोभना, किन्तु चिरन्तन्येवेस्यादि प्रागिव, तथा भिक्षार्थ प्रविष्टः श्राद्धिकाचित्तापर्जना बालमुल्लापनादिभिः स्वयं क्रीडा कारयति । उक्ता क्रीडनधात्री, सम्पत्यङ-12 धाच्या अभिनवस्थापितायाः स्फेटनाय सामान्यतो दोषपकटनं यथा साधुः करोति तथा दर्शयति| थुल्लीए वियडपाओ भग्गकडीसुक्कडाए दुक्खं च । निम्मंसकक्खडकरहिं भीरुओ होइ घेप्पते ॥ ४२६ ॥ व्याख्या-इह 'स्थूलया' मांसलया धात्र्या कठ्यां ध्रियमाणो बालः 'विकटपादः' परस्परवदन्तरालपादो भवति, भन्नकटया शुष्ककटधा या कटयां प्रियमाणो दुःखं तिष्ठति, निर्मीसकर्कशकराभ्यां च ध्रियमाणो बालो भीरुर्भवति, एषा चाभिनवस्थापिता धात्री 0000006666०००००००००००००००००००००० दीप अनुक्रम [४५७] ~252~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy