SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४१८|| दीप अनुक्रम [ ४५१] “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> मूलं [४५१] मुनि दीपरत्नसागरेण संकलित ८० "निर्युक्तिः [४१८] + भाष्यं [ ३०...] + प्रक्षेपं [ ४... ]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः पिण्डनिर्यु- विरां धात्री, सूच्यास्यः कूपर स्तनीम् । चिपिटः स्थूलवक्षोजां, घर्यस्तन्वीं कृशो भवेत् ॥ १ ॥ जाड्यं भवति स्थूरायास्तनुक्यास्त्ववलंतेर्मलयगि- करम् । तस्मान्मध्यवस्थायाः, स्तन्यं पुष्टिकरं स्मृतम् ॥ २ ॥ अतिस्तनी तु चिपिटं, खरपीना तु दन्तुरम् । मध्यस्तनी महाच्छिद्रा, धात्री पाटत्तिः ॐ सौम्यसुखङ्करी ॥ ३ ॥ " इत्यादि । एषा चाभिनवस्थापिता धात्री उक्तदोषदुष्टा तस्मान्न युक्ता, किन्तु चिरंतन्येवेति भावः । तथा— ॥ १२३॥ जा जेण होइ वन्नेण उकडा गरहए य तं तेणं । गरहइ समाण तिब्वं पसत्थमियरं च दुव्वन्नं ॥ ४१९ ॥ व्याख्या - या अभिनवस्थापिता घात्री येन वर्णेन कृष्णादिनोत्कटा भवति तां तेन वर्णेन गईते निन्दति, यथा--- कृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । तस्माच्छपामा भवेद्धात्री, बलवर्णैः प्रशंसिता ॥ १ ॥ " इत्यादि । तथा यामभिनवस्थापितां गर्हते तस्याः 'समाना' समानवर्णा चेचिरन्तनी स्थाप्यमाना भवति तर्हि तां 'तीव्रम् ' अतिशयेन 'प्रशस्तां' मशस्तवर्णा श्लाघते, इतरां त्वभिनवस्थापितां दुर्वर्णाम् । एवं चोक्ते सति गृहस्वामी साध्यभिप्रेतां धात्रीं धारयति इतरां तु परित्यजति, तथा च सति यो दोषस्तमाह---- उब्वट्टिया पओसं छोभग उब्भामओ य से जं तु । होज्जा मज्झवि विग्घो विसाइ इयरीवि एमेव ॥ ४२० ॥ Eucation Menation व्याख्या—या अभिनवस्थापिता धात्री उद्वर्त्तिता-धात्रीत्वात् च्याविता सा साधोरुपरि प्रद्वेषं कुर्यात्, तथा सति छोभगं दद्याद्- ॥ १२३॥ यथा-अपम् 'उद्धामकः' जारोऽनया धात्र्या सह तिष्ठतीति, तथा 'से' तस्य साघोर्यत्मद्वेषवशात्कर्त्तव्यं बधादि यत्तदोर्नित्याभिसम्बन्धात्तदपि कुर्यात्, याऽपि चिरन्तनी सम्पति स्थापिता साऽपि कदाचिदेवं चिन्तयति पयैतस्या धात्रीत्वान् च्यावनं कृतम्, एवमेव कदा For Pass Use Only उत्पादनादोषेषु धाश्रीदोषः ~ 249~ arra
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy