SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४१६|| दीप अनुक्रम [ ४४९ ] मूलं [ ४४९ ] मुनि दीपरत्नसागरेण संकलित araton h ·�.........$66666666 “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> ◆◆................ “निर्युक्ति: [ ४१६] + भाष्यं [ ३०...] + प्रक्षेपं [ ४... ]" ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः स्तनापरपर्यायाँ किं कूपराकारवद्दयों यद्वाऽतिशयेन स्थूलौ ?, शरीरेऽपि तस्याः किं स्थूलत्वं किं वा कृशस्वं ?, तत एवं पृष्ट्वा तत्रेश्वरगृहे गतः सन् ' तत्समक्ष ' गृहस्वाम्यादिसमक्षं तं बालकं दृष्ट्वा भगति । किं तद्भणति ? इत्यत आह अहुणुट्टियं व अणविक्खियं व इणमं कुलं तु मन्नामि । पुन्नेर्हि जहिताए (जदिच्छाए) तरई बालेण सूएमो ॥ १७ ॥ व्याख्या – अहमिदं मन्ये-' इदं ' युष्मदीयं कुलमधुनोत्थितं - सम्पत्येवेश्वरीभूतं यदि पुनः परम्परागतलक्ष्मीकमिदमभविष्यत् तर्हि कथं न परम्परया धात्री लक्षणे कुशलमपि अभविष्यत् ? इति भावः, यद्वा 'अनवेक्षितम् ' अपरिभावितं महत्तरपुरुषैः, तत एव, या वा सा वा धात्री धियते एतय वालेनासङ्गतधात्री स्तनपान विच्छायेन 'सूचयामः ' लक्षयामः, तत एवंभूतधात्रीयुक्तमपीदं कुलं 'तरति क्षेमेण वर्त्तते तत् मन्ये पुण्यैः प्राक्तनजन्मकृतैः यदिवा यदृच्छया - एवमेव । तत एवमुक्ते सति ससम्भ्रमं बालकस्य जननी जनको वा साधुं प्रत्याह-भगवन् ! के धाग्या दोषाः ?, ततः साधुर्धात्रीदोषान् कथयति — थेरी दुब्बलखीरा चिमिढो पेलियमुहो अइथणीए । तणुई उ मंदखीरा कुप्परथणियाऍ सूइमुहो ॥ ४१८ ॥ व्याख्या - या किल धात्री स्थविरा सा ' अवलक्षीरा ' अवलस्तन्या इति, ततो बालो न बलं गृह्णाति, या त्वतिस्तनी तस्याः स्तन्यं पिवन स्तनेन 'प्रेरितमुखः ' चम्पितमुखावयवोष्टनासिकश्चिपिटनासिको भवति, या तु शरीरेण कृशा सा ' मन्दक्षीरा ' अल्पक्षीरा, ततः परिपूर्ण तस्याः स्तन्यं बालो न प्राप्नोति, तदभावाच्च सीदति तथा या कूर्परस्तनी तस्याः स्तन्यं पिवन् बालः सूचीमुखो भवति, स हि मुखं दीर्घतया प्रसार्य तस्याः स्तन्यं पिवति, ततस्तथारूपाभ्यासतस्तस्य मुखं सूच्याकारं भवति, उक्तं च- "निस्थामा स्थ For Park Lise Only ~248~ nerary.org
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy