________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||४२०||
दीप
अनुक्रम [४५३ ]
मूलं [४५३ ] मुनि दीपरत्नसागरेण संकलित
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
-->
“निर्युक्तिः [४२०] + भाष्यं [ ३०...] + प्रक्षेपं [ ४... ]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
Educator
चिद्दृष्टमनसा ममापि 'विनो' घात्रीत्वात् च्यावनरूपोऽन्तरायः करिष्यते, तत एवं विचिन्त्य मारणाय 'विषादि ' गरमदृत्तिं प्रयुञ्जीत । उक्ता क्षीरधात्री, साम्प्रतं शेषधात्रीराश्रित्य दोषानतिदेशेनाह
.
एमेव सेसियासुवि सुयमाइसु करणकारणं सगिहे । इड्डीसं घाईसु य तहेव उट्टिया गमो ॥ ४२१ ॥
व्याख्या – अत्र पष्ठयर्थे सप्तमी, ततोऽयमर्थः -- एवमेव यथा क्षीरघापास्तथा 'शेषिकास्वपि शेषाणामपि मृज्जनादियात्रीणां 'सुतमातृषु' सुतमातृकल्पानां यत् स्वयं करणं मज्जनादेर्यथान्यया कारणं तत् ' स्वगृहे ' बालकमातृगृहे गतः सन् साधुर्यथा करोति तथा वाच्यं तथा च सतिं ' अहिगरण भद्द पंता' इत्यादिगायोक्ता दोषा वक्तव्याः, तथा तथैव-क्षीरधात्री गतेनैव प्रकारेण 'ऋद्धिषु ऋद्धिमत्सु ईश्वरगृहेषु अभिनवस्थापितानां मज्जनादिधात्रीणां 'धाईसु यत्ति भावप्रधानोऽयं निर्देशः पञ्चम्यर्थे च सप्तमी, ततोऽय* मर्थः धात्रीत्वेभ्य उद्वर्त्तितानांच्यावितानां (गमो ) योगः 'उब्बहिया पञसं' इत्यादिरूपः स सकलोऽपि तथैव वक्तव्यः । अतिसहित* मिदमुक्तम्, अतो विशेषत एतद्विभावयिष्णुः प्रथमतो मज्जनधात्रीत्वस्य करणं कारणं च तथाऽभिनवधाच्या दोषप्रकटनं च यथा साधुः * कुरुते तथा भावयति-
लोलइ महीऍ धूलीऍ गुंडिओ व्हाणि अहव णं मज्जे । जलभीरु अबलनयणो अइउप्पिलणे अ रचच्छो ॥ ४२२ ॥
व्याख्या -- एप वालो मह्यां 'लोलपति' लोटते ततो धूल्यां गुण्डितो वर्त्तते तस्मात्लापय, एतत् मज्जनधात्रीत्वस्य कारणम्, अथवा यदि पुनस्त्वं न पारयसि तहं 'मज्जामि' स्नपयामि, एतत्स्वयं मज्जनधात्रीत्वस्य करणम्, अथवाऽन्यथा मज्जनधात्रीत्वस्य
For Park at Use Only
~ 250~