SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४४२] → "नियुक्ति: [४०९] + भाष्यं [३०...] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४०९|| पिण्डनियु- तीतानागयसंपया ॥२॥" निमिचहेतुकं च यद् ज्ञानं तदप्युपचारानिमित्तं तदेवेहाधिकृतं, तथा चाङ्गादिनिमित्तहेतुकं ज्ञानमेव मयु- उत्पादनाकेर्मलपगि-18 जानो यतिदोषवानग्रे वक्ष्यते, 'आजीव: आजीविका 'वनीपक: ' भिक्षाचरस्तस्येव यत्समाचरणं तदपि बनीपका, शब्दव्युत्पत्ति च दोषेषु धारीयाचिः स्वयमेवाग्रे वक्ष्यति, 'चिकित्सा रोगमतिकारः, क्रोधमानमायालोभाः प्रतीताः, 'पूर्वसंस्तवः' मात्रादिकल्पनया परिचयकरणं, 'पश्चा- त्रीदोषः संस्तवः' ववादिकल्पनया परिचयकरणं, 'विद्या' खीरूपदेवताधिष्ठिता ससाधना वाऽक्षरविशेषपद्धतिः, सैव पुरुषदेवताधिष्ठिता ॥१२१॥ असाधना वा मन्त्रः, 'चूर्णः, सौभाग्यादिजनको द्रव्यशोदा, 'योगः' आकाशगमनादिफलो द्रव्यसनतः, एतेऽनन्तरोक्ता उत्पादनाया | दोषाः, पोडशो दोपो 'मूलकर्म' वशीकरणम् । इद धात्र्या पिण्ड:-धात्रीपिण्डा, किमुक्तं भवति ?-धात्रीवस्य करणेन कारणेन च या उत्पाद्यते पिण्डः स धात्रीपिण्डः, यस्तु दतीत्वस्य करणेनोत्पाद्यते स दूतीपिण्डः, एवं निमित्तादिष्वपि भावनीयं । तत्र प्रथमतो धात्रीपिण्डं व्याचिख्यासुर्धात्री मेदानाह खीरे य मजणे मंडणे य कीलावणंकधाई य । एकेकावि य दुविहा करणे काराबणे चेव ॥ ४१० ॥ व्याख्या-क्षीरे' क्षीरविषये एका धात्री या स्तन्यं पाययति, द्वितीया मज्जनविषया, तृतीया मण्डनविषया, चतुर्थी क्रीडनधात्री, पञ्चम्पान्धात्री । एकैकाऽपि च द्विधा, तपथा-स्वयं करणे कारणे च, तथाहि-या स्वयं स्तन्यं पाययति बालकं सा स्वयंकरणे|| क्षीरधात्री, या त्वन्यया पाययति सा कारणे, एवं मज्जनादिधात्र्योऽपि भावनीयाः । सम्पति धात्रीशब्दस्य व्युत्पत्तिमाह धारेइ धीयए वा धयंति वा तमिति तेण धाई उ । जहविहवं आसि पुरा खीराई पंच धाईओ ॥ ४११ ॥ दीप अनुक्रम [४४२] १२॥ ~245~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy