________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४४४] .→ "नियुक्ति: [४११] + भाष्यं [३०...] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४११||
व्याख्या-धारयति बालकमिति धात्री, यद्वा धीयते भाटकमदानेन 'ध्रि(धी)यते' पोष्यते इति धात्री, अथवा 'धयन्ति' पिवन्ति बालकास्तामिति धात्री, 'धात्रीति निपातनसूत्राद्रूपनिष्पत्तिः, ताश्च धान्यः 'पुरा' पूर्वस्मिन् काले 'यथाविभव' विभवानुसारेण क्षीरा-1 दिविषया बालकयोग्याः पश्च आसन् , सम्पति तथारूपविभवाभावेन ता न दृश्यन्ते । तत्र यथा स्तन्यदापनधात्रीत्वं साधुः करोति || तथा दर्शयतिखीराहारो रोबइ मज्झ कयासाय देहि णं पिज्जे । पच्छा व मज्झ दाही अलं व भज्जो व एहामि ॥ ४१२॥
व्याख्या-पूर्वपरिचिते गृहे साधुभिक्षार्थ प्रविष्टः सन् रुदन्तं बालकं दृष्ट्वा तज्जननीमेवमाह-एष बालोऽद्यापि क्षीराहारस्ततः क्षीरमन्तरेणावसीदन् 'रोदिति' आरटति, तस्मान्मह्यं कृताशाय-विहितभिक्षालाभमनोरथाय झटित्येव भिक्षा देहि, पश्चात् 'णम्' एन । बालकं 'पेजे' पायय स्तन्य, यद्वा प्रथमत एनं स्तन्यं पायय पश्चान्मा भिक्षां देहि, यदिवाऽलं मे सम्पति भिक्षया पायय स्तन्यं । बालकमहं पुनर्भूयोऽपि भिक्षार्थमेष्यामि । तद्यथा
मइमं अरोगि दीहाउओ य होइ अविमाणिओ बालो । दुल्लभयं खु सुयमुहं पिज्जाहि अहं व से देमि ॥ ४१३॥ _ व्याख्या-'अविमानितः' अनपमानितो बालो मतिमानरोगी दीर्घायुश्च भवति, विमानितः पुनर्विपरीतः । तथा दुर्लभं खलु || लोके 'मृतमुर्ख' पुत्रमुखदर्शनं, तस्मात्सर्वाण्यप्यन्यानि कर्माणि मुक्त्वा त्वमेनं बालकं स्तन्यं पायय, यदि वं न पाययसि ताई वा ददाम्पस्मै क्षीरं बालकाय, अन्यया वा स्तन्यं पाययामि । अत्र 'अई वा से देमि' इत्यनेन स्वयंकरण(णेन)धात्रीत्वं साधोर्दर्शितं, शेषपादः कारणेन । अत्र दोषमाइ
दीप अनुक्रम [४४४]
~ 246~