SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४३८] .→ "नियुक्ति: [४०५] + भाष्यं [३०...] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: नाया नि. प्रत गाथांक नि/भा/प्र ||४०५|| पिण्डनियु- आसूयमाइएहिं वालचियतुरंगबीयमाईहिं । सुयआसदुमाईणं उप्पायणया उ सञ्चित्ता ॥ ४०५ ॥ उत्पाद केर्मलयगि- व्याख्या-मुताश्वद्रुमादीनां द्विपदचतुष्पदापदरूपाणाम् , अत्रादिशब्दः प्रत्येकमभिसम्बध्यते, मुतादीनामवादीनां द्रुमादीनां च रीयावृत्तिः । यथासङ्ख्यमास्यादिभिः, 'आसूयम् ' औपयाचितकम् , आदिशब्दाझाटकजलादिपरिग्रहः । तथा 'पालचिततुरङ्गापीमादिभिश्व तत्र वाले ॥१२०॥ केशरोमादिभेदभिन्नैश्चितो-व्यासो बालचितः-पुरुषो 'लोमशः पुरुष' इति वचनात् , तुरङ्गबीजे च सुप्रसिद्ध आदिशब्दादन्यहेतुपरिहा, या उत्पादना, तथादि केनचिनिजभार्यायाः कथमपि पुत्रासम्भवे देवताया औपयाचितकेन ऋतुकाळे स्वसंप्रयोगेण च मुतः || पुत्रिका बोत्पाद्यते, तथा निजघोटिकायाः परस्य भाटकमदानेन परघोटकमारोप्य तुरङ्ग उत्पाद्यते, एवं यथायोग बलीवदोंदिरपि, तथा||3|| जलसेकेन वीजारोपणेन दुमवल्यादिः, तत इत्थं सुतादीनामुत्पादना सा सचित्तद्रव्योत्पादना । सम्पत्पचित्तद्रव्योत्पादनां मिश्रद्रव्योत्पादनां च प्रतिपादयति कणगरययाझ्याणं जहेहधाउविहिया उ अच्चित्ता । मीसा उ सभंडाणं दुपयाइकया उ उप्पत्ती ॥ ४०६॥ व्याख्या-कनकरजतादीनां ' सुवर्णरूप्यताम्रादीनां 'यथेष्टधातुविहिता । यथेष्टो यो यस्पेष्टोऽनुकूलो धातुस्तस्माद्विहिता-कृता 8 ॥१२०॥ उत्पत्तिः सा 'अचित्ता' अचित्तद्रव्योत्पादना, तथा या 'द्विपदादीनां 'दासादीनां 'सभाण्डाना' सालङ्कारादीनां वेतनप्रदानेन या कृता आत्मीयत्वेनोत्पत्तिः सा 'मिश्रा' मिश्रद्रव्योत्पादना । तदेवमुक्ता द्रव्योत्पादना, सम्पति भावोत्पादनामाह भावे पसत्थ इयरो कोहाउप्पायणा उ अपसत्था । कोहाइजुया धायाइणं च नाणाइ उपसत्था ॥ ४०७ ॥ दीप अनुक्रम [४३८] ~ 243~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy