SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४३५] .→ "नियुक्ति: [४०२] + भाष्यं [३०...] + प्रक्षेपं [४...]" मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४०२|| मिच्छोई रागाई समणधर्म नाणोई । नवे नवे सत्तावीसी नर्वे नईएँ उ गुणकारा ॥१॥" या तु दर्शनस्थिरीकरणार्थ प्रभूतषशाखावगाहनार्य चारित्रार्थ च सेव्यते सा सामान्यतश्चारित्रनिमित्तायामन्तर्भाच्यते, ततो न सूत्रोक्तभेदसंख्यानियमव्याघातः । सम्पत्युद्मदारदोषाणां वक्ष्यमाणोत्पादनाद्वारदोषाणां च यतः सम्भवस्तांस्तदुत्थितान् वैविक्त्येनाह सोलस उग्गमदोसे गिहिणो उ समुढ़िए वियाणाहि । उप्पायणाएँ दोसे साहूउ समुट्ठिए जाण ॥ ४०३ ॥ ___ व्याख्या-एताननन्तरोक्तान् षोडशसङ्खचानुद्गमदोषान् गृहिणः सकाशादुस्थितान् विजानीहि, तथाहि-आधाकर्मादिदोषदुष्ट । भक्तादि गृहस्थैरेव क्रियते, ये तूत्पादनाया दोषा वक्ष्यमाणास्तान् 'साधुतः' साधोः सकाशादुत्थितान् जानीहि, धात्रीत्वादीनां साधु-1 भिरेव क्रियमाणत्वात् । तदेवमुक्तमुद्रमद्वार, सम्मत्युत्पादनाद्वारं वक्तव्यं, तत्र प्रथमत उत्पादनामाहणामं ठवणादविए भावे उप्पायणा मुणेयव्वा । दवंमि होइ तिविहा भावंमि उ सोलसपया उ ॥ १०४ ॥ व्याख्या-उत्पादना चतुर्दा, तद्यया-'णाम 'ति नामोत्पादना स्थापनोत्पादना 'द्रव्ये ' द्रव्यस्योत्पादना 'भावे' भावस्योत्पादना च, तत्र नामस्थापने द्रव्यस्योत्पादना च यावनोआगमतो भव्यशरीरदन्योत्पादना पागुक्तगवेषणादिवि भावनीया, शरीरभष्पशरीव्यतिरिक्ता तु द्रव्योत्पादना त्रिधा-सचित्तद्रव्योत्पादनाऽचित्तद्रव्योत्पादना मिश्रद्रव्योत्पादना च । भावोत्पादना द्विधा, तयधा-आगमतो नोआगमतच, तत्रागमत उत्पादनाशब्दाशस्तत्र चोपयुक्तः, नोआगमतो भावोत्पादना तु द्विधा, तद्यथा-प्रशस्ताऽप्रशस्ता च, तत्र प्रशस्ता जानाधुत्पादना, अपशस्ता 'षोडशपदा' वक्ष्यमाणधात्रीदूत्यादिषोडशभेदा । तत्र प्रथमतः सचिचद्रव्योत्पादनां विभावयिषुराह दीप अनुक्रम [४३५] HTunmurary.au अथ 'उत्पादना" दोष-विषयक वर्णनं आरभ्यते ~ 242~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy