SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४३५] » "नियुक्ति: [४०२] + भाष्यं [३०...] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत द्यादयो गाथांक नि/भा/प्र ||४०२|| दीप अनुक्रम [४३५] पिण्डनियु नव चेव अढारसगं सत्तावीसा तहेव चउ पन्ना । नउइ दो चेव सया उ सत्तरी होइ कोडीणं ॥ ४.२॥ तेर्मळयगि व्याख्या-प्रथमतः कोटयो नव भवन्ति, तद्यथा-स्वयं हननमन्येन घातनमपरेण हन्यमानस्यानुमोदनं, तथा स्वयं पचनमन्येन रीयादृत्तिः पाचनमपरेण पच्यमानस्यानुमोदनं, तथा स्वयं क्रयणमन्येन क्रायणमपरेण क्रीयमाणस्यानुमोदनम् , इहाद्याः षडविशोधिकोटयोऽन्तिमास्तु तिस्रो विशोधिकोटयः, एता अपि नवकोटीः कोऽपि रागेण सेवते कोऽपि द्वेषेण, ततो द्विकेन गुणिता अष्टादश भवन्ति, अथवैवं ता:॥११९| कोऽपि मिथ्याष्टिः कुशाखसम्पर्कसमुत्थवासनावशतो निःशहू. सेवते, कोऽपि सम्पदृष्टिः सन् विरतोऽप्यनाभोगादिकारणतोऽपरिज्ञानतः, कोऽपि पुनः सम्यग्दृष्टिरपि सनविरतत्वेन गार्हस्थ्यमवलम्बमानः, ततो मिथ्यात्वाज्ञानाविरतिरूपेण त्रिकेण नव गुणिताः सप्तविंशतिभ वति, रागद्वेषौ त्वत्र पृथग्न विवक्ष्येते, यदा तु पृथम् विवक्ष्येते तदा ताभ्यां सप्तविंशतिर्गणिता चतुष्पश्चाशद्भवति, तथा ता एव नव कोटयः दाकदाचित पुष्टमालम्बनमधिकृत्य दशविधक्षान्त्यादिधर्मपरिपालनार्थ सेव्यन्ते. यथा दर्भिक्षे कान्तारे चान्येन फलादिनाऽभ्यवहुतेनाई देह धृत्वा शान्ति मार्दवमार्जवं यावद्दाम पालयिष्यामीति हन्ति, एवमन्येन घातनायपि भावनीय, ततो नव दशभिर्गुणिता जाता नवतिः, इयं च सामान्यतश्चारित्रनिमित्ता, काचित् पुनश्चारित्रनिमित्ता विशिष्टज्ञानलाभसम्भवनिमित्ता च, यथाऽस्मिन् कान्तारादावनेन फलादिनाऽभ्यवहतेन देवमह धृत्वा क्षान्त्यादिकं पालयिष्यामि प्रभूतानि च शाखाण्यध्येष्ये इति हन्तीत्यादि, एषा च ज्ञानस्य प्राधान्यविवक्षणात ज्ञाननिमित्ता भण्यते, काचित्पुनश्चारित्रनिमित्ता दर्शनस्थिरीकरणहेतुशास्त्रार्यपरिज्ञाननिमिचा च, यथाऽस्मिन् कान्तारादावनेन फलादि- M नाऽभ्यवहतेन देहं परिपाल्य क्षान्त्यादिकं पालयिष्यामि दर्शनं च निर्मलं विधास्ये इति हन्तीत्यादि, एषा च दर्शनस्य प्राधान्यविवक्षणादर्शननिमिचाऽभिधीयते, तत एवं त्रिप्रकारा नवतिरिति त्रिभिर्नवनिर्गुण्यते, ततो वे शते सप्तत्यधिक कोटीनां भवतः , उक्तं च-" रागोई ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ aan ~ 241~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy