SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४२७] → “नियुक्ति: [३९४] + भाष्यं [३०] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियु विशोध्य प्रत गाथांक नि/भा/प्र ||३९४|| केमेकयगिरीयावृत्ति ॥११॥ विशोधिकोटीता दीप अनुक्रम [४२७] आहाय जं कीरइ तं तु कम्म, वज्जेहिही ओयणमेगमेव । सोवीर आयामग चाउलो वा, कम्मति तो तगहणं करेंति ॥ (भा० ३९) भा० ३० व्याख्या-सुगमं नवरमाधरूपकेण 'अवयय' इति पदं व्याख्यातं, द्वितीयरूपकेण 'लेबालेव' इति, तत्रापं भावार्थ:बलचनकादिद्रव्यमलेपकृत् यदि प्रथममनाभोगादिकारणतः पात्रे गृहीत्वा पश्चात्कथमपि परिज्ञाते परित्यज्य पात्रं कल्पयन्ति-कल्पत्रयेण प्रक्षालयन्ति, किं पुनस्तकादिकं लेपकगृहीत्वा, तत्र सुतरां कल्पत्रयेण प्रक्षालनं कर्तव्यम् इति परिज्ञापनार्थे लेपालेप इत्युक्त, तथा यदेव का मुख्यवृत्त्या साधूनाधाय क्रियते तदेवाधाकर्म नान्यदिति बुद्धया शिष्या वर्जयिष्यन्ति ओदनमेक केवलं न शेष तण्डुलोदकादिकं ततो गुरचो-भद्रबाहुस्वामिनः सौवीरावश्रावणतण्डुलोदकान्यप्याधाकर्मेवि परिज्ञापनार्थ तद्भहण-सौवीरादिग्रहणं विशेषतः कुर्वन्ति । तदेवमविशोधिकोटिरुक्ता, सम्पति विशोधिकोटिमाह। सेसा विसोहिकोडी भत्तं पाणं विगिंच जहसत्ति । अणलक्खिय मीसदवे सव्वविवेगेऽवयव सुद्धो ॥ ३९५ ॥ व्याख्या-शेषौघौदेशिक नवविधमपि च विभागौदेशिकम् उपकरणपूतिमिश्रस्यायो भेदः स्थापना सूक्ष्ममाभूतिका पादुष्करणं क्रीतं पामित्यकं परिवर्तितमभ्याहृतमुद्भिवं मालापहतमाच्छेद्यमनिसष्टमध्यवपूरकस्यायो भेदश्चेत्पेवंरूपा विशोषिकोटिः, विशुध्यति शेषं शुद्ध भक्तं यस्मिन्नुढते यद्वा विशुद्धयति पात्रमकृतकल्पत्रयमपि यस्मिन्नुज्झिते सा विशोधिः, सा चासौ कोटिव-भेदक्ष विशोधिकोटिः , उक्तं च-" उद्देसियमि नवगं उवगरणे जं च पूइयं होई । जातियमीसगयं च अज्झोयरए य पढमपयं ॥ १ ॥ परियट्टिए ॥११७॥ ~ 237~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy