SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४२०] → "नियुक्ति: [३९०] + भाष्यं [२७...] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३९०|| पिण्डनियु- कर्मळयगि- रीयात्तिः ॥११६॥ दीप अनुक्रम [४२०] स्वगृहपापण्डिमिश्रस्वगृहसाधुमिश्राध्यवपूरकरूपं न कल्पते, किमुक्तं भवति ?-यदि तत्तावन्मात्रं स्थाल्याः पृथकृतं दत्तं वा पापण्ड्यादि- उद्गमदोभ्यस्तथापि यच्छेषं तन्त्र कल्पते इति । 'जातिए विसोही' इत्यवयवं विशेषतो व्याख्यानयति पाणां विछिन्नंमि तओ उक्कड़ियंमि कप्पइ पिहीकए सेसं । आहावणाए दिन्नं च तत्तियं कप्पए सेसं ॥ ३९१ ॥ शोध्यवि शोधिको___ व्याख्या-विशोषिकोटिरूपे यावदर्थिकेऽध्यवपूरके यावदधिकं पश्चात् पक्षिप्त तावन्मात्रे 'छिने' पृथकृते तत्र छेदो रेखयापि टीता भवति तदाइ-'तओ उकट्टियमि' ततः स्वस्थानादुस्कर्षिते-उत्पाटिते, इहोत्कर्षितं स्वस्थानादुरपाट्य शेषभक्तस्योपरि निक्षिप्तमपि भण्यते ततो विशेषणान्तरमाह-पृथकृते स्थाल्या बहिनिष्काशिते शेषं यद्भक्तं तत्साधूनां कल्पते । अथवा 'आभावनया' उद्देशेन न तु । सिक्थादिपरिगणनेन यदि तावन्मात्र कार्पटिकादिभ्यो दत्तं स्यात् ततः शेष कल्पते । तदेवमभिहितमध्यवपूरकद्वार, तदभिधानाचाभिहिताः षोडशाप्युदमदोषाः । सम्पत्येतेषामेव विभागमाह एसो सोलसभेओ, दुहा कीरइ उग्गमो । एगो विसोहिकोडी, अविसोही उ चावरा ॥ ३९२ ॥ व्याख्या-एप पोडशभेद उद्मः सामान्येन द्विधा, तद्यथा-एको विशोधिकोटिएको भेदो विशोधिकोटिरूपः अपरा च 'अविशोधिः । 'अविशोधिकोटि:' अविशोषिकोटिरूपो द्वितीयो भेद इत्यर्थः । तत्र यद्दोषस्पृष्टभक्त तावन्मात्रेऽपनीते सति शेष कल्पते स ॥११६॥ दोषो विशोधिकोटिः, शेषस्त्वविशोधिकोटिः । तत्र प्रथमतोऽविशोधिकोठिमाह आहाकम्मुद्देसिय चरमतिगं पूइ मीसजाए य । बायरपाहुडियावि य अज्झोयरए य चरिमदुर्ग ॥ ३९३ ॥ ~ 235~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy