________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४२०] → "नियुक्ति: [३९०] + भाष्यं [२७...] + प्रक्षेपं [४...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३९०||
पिण्डनियु- कर्मळयगि- रीयात्तिः
॥११६॥
दीप अनुक्रम [४२०]
स्वगृहपापण्डिमिश्रस्वगृहसाधुमिश्राध्यवपूरकरूपं न कल्पते, किमुक्तं भवति ?-यदि तत्तावन्मात्रं स्थाल्याः पृथकृतं दत्तं वा पापण्ड्यादि- उद्गमदोभ्यस्तथापि यच्छेषं तन्त्र कल्पते इति । 'जातिए विसोही' इत्यवयवं विशेषतो व्याख्यानयति
पाणां विछिन्नंमि तओ उक्कड़ियंमि कप्पइ पिहीकए सेसं । आहावणाए दिन्नं च तत्तियं कप्पए सेसं ॥ ३९१ ॥
शोध्यवि
शोधिको___ व्याख्या-विशोषिकोटिरूपे यावदर्थिकेऽध्यवपूरके यावदधिकं पश्चात् पक्षिप्त तावन्मात्रे 'छिने' पृथकृते तत्र छेदो रेखयापि
टीता भवति तदाइ-'तओ उकट्टियमि' ततः स्वस्थानादुस्कर्षिते-उत्पाटिते, इहोत्कर्षितं स्वस्थानादुरपाट्य शेषभक्तस्योपरि निक्षिप्तमपि भण्यते ततो विशेषणान्तरमाह-पृथकृते स्थाल्या बहिनिष्काशिते शेषं यद्भक्तं तत्साधूनां कल्पते । अथवा 'आभावनया' उद्देशेन न तु । सिक्थादिपरिगणनेन यदि तावन्मात्र कार्पटिकादिभ्यो दत्तं स्यात् ततः शेष कल्पते । तदेवमभिहितमध्यवपूरकद्वार, तदभिधानाचाभिहिताः षोडशाप्युदमदोषाः । सम्पत्येतेषामेव विभागमाह
एसो सोलसभेओ, दुहा कीरइ उग्गमो । एगो विसोहिकोडी, अविसोही उ चावरा ॥ ३९२ ॥
व्याख्या-एप पोडशभेद उद्मः सामान्येन द्विधा, तद्यथा-एको विशोधिकोटिएको भेदो विशोधिकोटिरूपः अपरा च 'अविशोधिः । 'अविशोधिकोटि:' अविशोषिकोटिरूपो द्वितीयो भेद इत्यर्थः । तत्र यद्दोषस्पृष्टभक्त तावन्मात्रेऽपनीते सति शेष कल्पते स ॥११६॥ दोषो विशोधिकोटिः, शेषस्त्वविशोधिकोटिः । तत्र प्रथमतोऽविशोधिकोठिमाह
आहाकम्मुद्देसिय चरमतिगं पूइ मीसजाए य । बायरपाहुडियावि य अज्झोयरए य चरिमदुर्ग ॥ ३९३ ॥
~ 235~