SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४०९] → “नियुक्ति: [३७९] + भाष्यं [२७...] + प्रक्षेपं [४...]" मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियु प्रत गाथांक नि/भा/प्र ||३७९|| दीप अनुक्रम [४०९] अविय हु बत्तीसाए दिन्नेहिं तवेगमोयगो न भवे । अप्पवयं बहुआयं जइ जाणसि देहि तो मज्झं ॥ ३७९॥ १५अतिस रीयावृत्तिः लाभिय नेतो पुट्ठो किं लई नत्थि पेच्छिमो दाए । इयरोऽवि आह नाहं देमित्ति सहोढ चोरत्ति ।। ३८० ॥ Jटे द्वात्रिंशगिण्हण कट्टण ववहार पच्छकडुड्डाह पुच्छ निव्विसए । अपहुंमि भवे दोसा पहुंमि दिन्ने तओ गहणं ॥ ३८१॥ | मोदको ": दा. व्याख्या-रत्नपुरे पुरे माणिभद्रप्रमुखा द्वात्रिंशद्वपस्याः, ते कदाचिद्यापनानिमित्तं साधारणान मोदकान कारितवन्तः, कारयित्वा च समुदायेनोद्यापनिकायां गताः, तत्र चैको मोदकरक्षको मुक्तः, शेषास्त्वेकत्रिंशनयां स्नातुं गताः, अत्रान्तरे च कोऽपि लोलुपः । साधुभिक्षार्थमुपातिष्ठत, दृष्टाश्च तेन मोदकाः, ततो जातलाम्पट्यो धर्मलाभयित्वा तं पुरुष मोदकान् याचितवान् , स माह-भगवन् ! न। ममैकाकिनोऽधीना पते मोदकाः, किन्त्वन्येषामप्येकत्रिंशज्जनानां ततः कथमहं प्रयच्छामि !, एवमुक्त साधुराइ-ते 'कहिं 'ति कुत्र गताः सास पाह-नया सातुमिति, तत एवमुक्ते भूयोऽपि साधुस्तं प्रत्याइ-परसत्केन मोदकसमूहेन त्वं पुण्यं कर्तुं न शक्रोपि ? यदेवं याचितोबाऽपि न ददासि, महानुभाव ! मूढस्त्वं, यः परसत्कानपि मोदकान मां दत्वा पुण्यं नोपार्जयसि, अपि च द्वात्रिंशतमपि मोदकान् यदि मे| हाप्रयच्छसि तथापि तब भागे एक एव मोदको याति, तत एवमल्पव्ययं बहायं दानं यदि जानासि सम्यग्रहृदयेन तर्हि ततो देहि मे सर्वो- नपि मोदकानिति, तत एवमुक्ते दत्तास्तेन सर्वेऽपि मोदकाः, भृतं साधुभाजनं, ततः सञ्जातहर्षः साधुस्तस्मात्स्थानादिनिगेन्तुं प्रवृत्तः, अत्रा-1 ॥११३॥ कान्तरे च सम्मुखमागच्छन्ति माणिभद्रादयः, पृष्टश्च तैः साधुः-भगवन् ! किपत्र त्वया लब्धी, ततः साधुना चिन्तितं, ययेते ते मोदक- स्वामिनस्ततो यदि मोदका लब्धा इति वक्ष्ये तर्हि भूयोऽपि ग्रहीष्यन्ति, तस्मान्न किमपि लब्धमिति वच्मीति, तथैवोक्तवान् , ततस्तैर्मा ~229~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy