SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४०६] ., "नियुक्ति: [३७६] + भाष्यं [२७...] + प्रक्षेपं [४]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३७६|| सार्थमानुपाणां बलादाच्छिद्य भक्कादि प्रयच्छन्ति तर्हि न ग्राह्यं, यतो मा भूत 'निच्छोभा' सार्थानिष्काशनं एकानेकसाधनां तेभ्यो भक्तादिव्यवच्छेदो या, यदि पुनस्तेऽपि सार्थिका स्तेनेबेलादाप्यमाना एवं अवते, पचास्माकमही घृतसक्तदृष्टान्त उपातिष्ठत, घृतं हि सक्तमध्ये प्रक्षिप्त विशिष्टसंयोगाय जायते, एवमस्माकमप्यवश्यं चौरग्रहीतव्यं, ततो यदि चौरा अपि युष्मभ्यं दापयन्ति ततो महानस्माकं ॥ समाधिरिति, तत एवं साथिकैरनुज्ञाताः साधवो दीयमानं गृहन्ति, पश्चाचौरेष्वपगतेषु भूयोऽपि तद्न्यं गृहीतं तेभ्यः समर्पयन्ति, यथा तदानीं चौरमतिभयादस्माभिहीत, सम्पति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृह्णीयति, एवं चोक्ते सति यदि तेऽपि समनुजानते यथा-युष्मभ्यमेतदस्माभिर्दत्तमिति तर्हि भुञ्जते, कल्पनीयत्वादिति । अनेन 'कप्पणुन्नार्य' इत्यवयवो व्याख्यातः । तदेवमुक्तमाच्छेद्य द्वारम् , इदानीमनिसृष्टद्वारमाहFI अणिसिट्ठ पडिकुडं अणुनायं कप्पए सुविहियाणं । लग चोल्लग जंते संखडि खीरावणाईस ॥ ३७७॥ ___व्याख्या-निसृष्टम् अनुज्ञातं तद्विपरीतमनिसष्टमननुज्ञातमित्यर्थः, तत् 'प्रतिक्रुष्ट' निराकृतं तीर्थकरगणधरैः, अनुजातं पुनः कल्पते सुविहितानां, तथानिसृष्टमनेकधा, तद्यथा-लडकविषयं ' मोदकविषय, तथा 'चोल्लकविषयं' भोजनविषय, 'यन्त्रे' इति । कोल्हकादिघाणकविषय, तथा 'संखडिविषय विवाहादिविषय, तथा 'क्षीरविषयं दुग्धविषय, तथा आपणादिविषयम, आदिशब्दा हादिविषयमवसेयम् , इयमत्र भावना-इह सामान्यतोऽनिसृष्टं द्विधा, तयथा-साधारणानिसष्ट भोजनानिसष्टं च, तत्र भोजनानिसृष्टं |चोल्लकशब्देनोक्तं, साधारणानिसृष्टं तु शेषभेदैरिति । तत्र मोदकविषयसाधारणानिसृष्टोदाहरणं गाथाचतुष्टयेनाह बत्तीसा सामन्ने ते कहिँ हाउं गयत्ति इअ वुत्ते । परसंतिएण पुन्नं न तरसि काउंति पच्चाह ।। ३७८ ॥ दीप अनुक्रम [४०६] JREMiraur अत्र एका प्रक्षेप-गाथा वर्तते. सा मया संपादित: 'आगमसुत्ताणि' मूलं एवं सटीकं उभये पुस्तके वर्तते अथ 'अनिसृष्ट' दोषस्य वर्णनं आरभ्यते ~ 228~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy