________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४०२] .→ "नियुक्ति: [३७३] + भाष्यं [२७...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३७३||
पिण्ट निर्य-||| भक्तादिव्यवच्छेदः, तथा ते रुष्टाः सन्तो यः पूर्वमुपाश्रयो दत्तः तस्मानिष्काशयन्ति, आदिशब्दात्खरपरुषाणि भाषन्ते इति परिगृह्यते ।।१४आच्छेकर्मळयनि-तथा तस्य उपाश्रयस्यालाभे यत् किमपि कष्टं प्राप्नुवन्ति तदप्याच्छेद्यादाननिमित्तमिति दोषः । सम्पति स्तेनाच्छेयं भावयति- ये दोषे स्तेरीयावृत्तिः तेणो व संजयट्ठा कलुणाणं अप्पणो व अट्ठाए । वोच्छेय पओसं वा न कप्पई कप्पणुन्नायं ॥ ३७४ ॥ नाच्छेद्य ॥११२॥
व्याख्या-इह स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, संयता अपि कापि दरिद्रसार्थेन सह व्रजन्ति, ततस्तान भिक्षावेलायां भिक्षामप्राप्नुबतो दृष्ट्वा संयतानामर्थाय यद्वा खस्याऽऽत्मनोऽर्थाय तेषां 'करुणानां कृपास्थानानां दरिद्रसार्थमानुपाणां सकाशादाच्छिद्य यददाति स्तेनः तत् स्तेनाच्छेयं द्रष्टव्यं, तब साधूनां न कल्पते, यतस्तस्मिन् गृह्यमाणे येषां सम्बन्धि तद्रव्यं ते पूर्वोक्तप्रकारेणैकानेकसाधूनां भक्तादिव्यवच्छेदं कुर्वन्ति, यदा-प्रद्वेष ' रोषमुपयान्ति, तथा च सति सार्थानिष्काशनं कालान्तरेऽपि तेषां पाचे उपाश्रयापतिलम्भ इत्यादयो दोपाः, यदि पुनस्तेऽपि साधिका वक्ष्यमाणपकारेणानुजानन्ते तहि कल्पते । एतदेव गाथाद्येन । स्पष्टं भावयति
संजयभद्दा तेणा आयंती वा असंथरे जइणं । जइ देति न घेत्तब्वं निच्छुभवोच्छेउ मा होज्जा ॥ ३७५ ॥ घयसत्तुयदिढतो समणुन्नाया व घेत्तुणं पच्छा । देति तयं तेसिं चिय समणुन्नाया व भुंजंति ॥ ३७६ ।। ॥११॥ ___ व्याख्या-इह स्तेना अपि केचित् संयतभद्रका भवन्ति, साधवश्च कदाचिदरिद्रसार्थेन सह कापि ब्रजन्ति, ततस्तेषां साधूनां । भिक्षावेलायाम् 'असंस्तरे' अनिर्वाहे ते स्तेनाः स्वग्रामाभिमुखं प्रत्यागच्छन्तो वाशब्दात् स्वग्रामादन्यत्र गच्छन्तो वा यदि तेषां दरिद्र
दीप अनुक्रम [४०२]
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
~ 227~