________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३९४] → "नियुक्ति: [३६५] + भाष्यं [२७...] + प्रक्षेपं [३...]" मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- केमेळयनि- रीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||३६५||
॥११॥
एतेन चोर्ध्वाधोमालापहृतव्याख्यानेन तिर्यगपि मालापहृतं व्याख्यातं द्रष्टव्यं, तत्राप्ययं कल्प्याकल्प्यविधिः-यत्पादस्याधो मञ्चिकादि ।
१४आच्छे दत्त्वा गवाक्षादौ स्थितं दानाय बाई प्रसार्य महता कष्टेन समाकर्षति तन्न कल्पते, या भूमी स्वभावस्था गवाक्षादौ स्थितमयत्नेन । किश्चिदाहुं मसार्य साधोर्दानाय गृह्णाति तन्मालापहृतं न भवति, अतस्तस्कल्पते । तदेवमुक्तं मालापहृतम् , अथाऽऽच्छेधद्वारमाह
यभेदाः | अच्छिज्जंपि य तिविहं पभू य सामी य तेणए चेव । अच्छिज्जं पडिकुटु समणाण न कप्पए घेत्तुं ॥ ३६६ ॥ | व्याख्या-आच्छेद्यमपि प्रागुक्तशब्दार्थ 'त्रिविध' त्रिप्रकार, तद्यथा-प्रभौ' प्रभुविषयं प्रभुरूपकाश्रितमित्यर्थः, एवं 'स्वामिनि स्वामिविषयं , स्तेनकविषयं च । एतच त्रिविधमध्याच्छेयं तीर्थकरगणधरैः 'प्रतिकुष्ट' निराकृतम्, अत: श्रमणानां || नाहीतुं न कल्पते । तत्र प्रथमतः प्रभुविषयं भावयति| गोवालए य भयएऽखरए पुत्ते य धूय सुहाए । अचियत्त संखडाई केइ पओसं जहा गोवो ॥ ३६७ ॥
व्याख्या-प्रभुकर्तृकमाच्छेचं 'गोपालके' गोपालविषय, तथा 'भृतकः' कर्मकरस्तद्विषयम् , अक्षरको-यक्षरकाभिधानो दास इत्यर्थः, तद्विषय, पुत्रविषयं दुहितृविषयं स्नुषाविषयम् , उपकक्षणमेतत् , भार्यादिविषयं च । अत्रैव दोपमाह-अचियत्त' इत्यादि, 'अचियत्तम् ' अमीतिः 'सङ्कटं ' कलह, आदिशब्दादात्मघातादिपरिग्रहः, केचित्पुनः प्रद्वेषमपि साधी गच्छन्ति, यथा 'गोपः' गोपा-II॥११॥ लकः । एनमेव दृष्टान्तं गाथाद्वयेन भावयति
गोवपओ अच्छेत्तुं दिन्नं तु जइस्स भइदिणे पहुणा । पयमाणूणं दुहुँ खिसइ भोई रुवे चेडा ॥ ३६८ ॥
दीप अनुक्रम [३९४]
अथ 'आच्छेध्य' दोषस्य वर्णनं आरभ्यते
~223~