SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३४१|| दीप अनुक्रम [ ३६९ ] मूलं [ ३६९ ] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युकर्मयगि यावृत्तिः ॥१०४॥ ❖❖❖❖❖❖❖❖❖❖�* “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) → ८० “निर्युक्तिः [३४१] + भाष्यं [ २७...] + प्रक्षेपं [२...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः | समधिकमहारवेळाया साधुवसतावागत्य नैषेधिक्यादिकां सकलामपि श्रावकक्रियां कृतवन्तः ततो ज्ञातं यथाऽमी श्रावकाः परमविवेकिनो, ज्ञाताच परम्परया विवक्षितग्रामवास्तव्याः, ततः सम्यग्विमर्शतो निश्चितं - नूनमस्मन्निमित्तमेतत् स्वग्रामादभ्याहृतमिति, ततो यैर्भुक्तं तैर्भुक्तमेव, ये त्वद्यापि पूर्वार्द्धादि प्रतीक्षमाणा न भुञ्जते तैर्न मुक्तं येऽपि च भुञ्जाना अवतिष्ठन्ते, तैरपि यः कवल उदक्षिप्तः स भाजनेऽमुच्यत, यत्तु मुखे प्रक्षिप्तं नाद्यापि गिलितं तन्मुखाद्विनिःसार्थ समीपस्थापिते मल के प्रचिक्षिपे, शेषं तु भाजनगतं सर्वमपि परिठापितं श्रावकाः श्राविकावर्ग सर्वोऽपि क्षमयित्वा स्वस्थानं जगाम तत्र ये भुक्ता ये चार्द्धमुक्तास्ते[ऽपि ] सर्वेऽप्यशठभावा इति शुद्धाः । सूत्रं सुगमं, केवलम् 'अइदूर जळंतरिय 'ति केचिदतिदूरे केचिन्नयाऽन्तरिताः । उक्तं परग्रामाभ्याहृतनिशीथम्, अय स्वग्रामाभ्याहृतं तदेव गाथाद्वयेनाह Eucation International लद्धं पणगं मे अमुगत्थगयाऍ संखडीए वा । वंदणगडपविद्वा देइ तयं पट्टिय नियत्ता ॥ ३४१ ॥ नीयं पहेणगं मे नियगाणं निच्छियं व तं तेहिं । सागारि सयझियं वा पडिकुटा संखडे रुहा ॥ ३४२ ॥ व्याख्या - इह काचिदभ्याहृताशङ्कानिवृत्यर्थं किमपि गृहं प्रति प्रस्थिता, ततो निवृत्ता सति साधोः प्रतिलाभनायोपाश्रयं प्रविश्य | साधुसम्मुखमेवमाह - भगवन् ! प्रदेणकमिदममुकस्मिन् गृहे गतया लब्धं यद्वा कापि सङ्घड्यां, सम्मति वन्दनार्थमत्र प्रविष्टा, ततो यदि युष्माकमिदमुपकरोति तर्हि प्रतिगृह्यतामिति तकदानीतं ददाति यद्वा एवमाह' निजकानां स्वजनानामर्थाय प्रहेणकं मया स्वगृहात् नीतं परं तैनैप्सितं, ततः स्वजनगृहात् प्रतिनिवृत्ता वन्दनार्थमत्रागतेति, तवस्तद्ददाति । यदिवा मायया काचिदभ्याहृतमानीय सागारिकांशय्यातरीं यद्वा ' सइज्झितं ' बसतीप्रवेशनीं पूर्वगृहीतसङ्केतां यथा साधवः शृण्वन्ति तथा प्रवक्ति-गृहाणेदं प्रहेणकमिति, तया च मातृ For Parts On ~ 211~ उद्गमैषणायां ११ अ भ्याहृतदो पे धनावहादिदृष्टान्तः ॥१०४॥ waryra
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy