SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३४२|| दीप अनुक्रम [ ३७०] “पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्तिः [३४२ ] + भाष्यं [ २७...] + प्रक्षेपं [२...]" ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [ ३७०] मुनि दीपरत्नसागरेण संकलित स्थानतः प्रतिषिद्धा यथा त्वयाऽप्यमुकस्मिन् दिने मदीयं प्रहेणकं न जग्रहे ततोऽहमपि त्वदीयं न ग्रहीष्यामीत्येवं निषिद्धा, ततः साऽपि मातृस्थानतः किञ्चित्परूपं प्रत्युक्तवती, द्वितीययाऽपि तथैव भाषितं तत एवं परस्परं 'संखडे' कलहे सति सा प्रणकनेत्री ' रुष्टा ' रो पवती बन्दनार्थ वसती प्रविशति, ततोऽनन्तरवृत्तं वृत्तान्तं कथयित्वा तदानीं ददाति । उक्तं स्वग्रामाभ्याहृतमपि निशीथं, सम्प्रत्यनाचीर्ण निगमयन्नाचीर्णस्य भेदानाह एयं तु अणाइन्नं दुविपि य आहडं समक्खायं | आइन्नपि य दुविहं देसे तह देसदेसे अ ॥ ३४३ ॥ व्याख्या—' एतत् ' पूर्वोक्तमभ्याहृतं निशीथनोनिशीथभेदाद् यद्वा स्वग्रामपरग्रामभेदाद्विविधमप्याख्यातमनाचीर्णम् - अकलानीयं सम्प्रत्याचीर्ण वक्ष्ये, तदपि द्विविधं तद्यथा-देशे देशदेशे च । सम्प्रति देशस्य देशदेशस्य च स्वरूपमाह - हत्थसयं खलु देसो आरेणं होइ देसदेसो य । आइन्नंमि ( उ ) तिगिहा ते चिय उवओगपुच्वागा ॥ ३४४ ॥ व्याख्या -' हस्तशतं ' हस्तशतममितं क्षेत्रं देशः, हस्तशतादाराद्धस्तशतमध्ये इत्यर्थः, देशदेशः, तत्र हस्तशतप्रमाणे आचीर्णे यदि गृहाणि त्रीणि भवन्ति नाधिकानि ततः कल्पते, तान्यपि चेद्राण्युपयोगपूर्वकाणि भवन्ति, उपयोगस्तत्र दातुं शक्यत इत्यर्थः, ततः कल्पते नान्यथेति । सम्पति गृहत्रयव्यतिरेकेण हस्तशतादिसम्भवं तद्विषयं करण्याकल्प्यविधिं चाह - परिवेसणपतीए दूरपवेसो य घसालगिहे । हत्यस्या आइन्नं गहणं परओ उपडिकुटं ॥ ३४५ ॥ व्याख्या---परिवेष्यते - भोजनं दीयते येभ्यस्ते परिवेषणाः- भुञ्जानाः पुरुषास्तेषां पङ्किः-श्रेणिस्तस्यां तत्र ह्येकस्मिन पर्यन्ते Education Immation For Parts Only ~ 212~ Wor
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy