________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३६८] .→ "नियुक्ति: [३४०] + भाष्यं [२७...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३४०||
तेषामावसथे बीचाहः समजान, वृत्ते च तस्मिन् प्रचुर मोदकायुद्धरितं, ततस्तैरचिन्ति-यथैतत्साधुभ्यो दीयतां येन महत्पुण्यमस्माकमुपजायते, अथ च केचित्साधवो दूरेऽवतिष्ठन्ते, केचित्पुनः प्रत्यासन्नाः, परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपि च मधुरं मोदकादिकमवलोक्य कथ्यमानमपि शुद्धमाधाकर्मशङ्कया न ग्रहीष्यन्ति ततो यत्र ग्रामे साधयो निवसन्ति तत्रैव प्रकाछनं गृहीत्वा बजाम इति, तथैव च कृतं, ततो भूयोऽपि चिन्तयन्ति-पदि साधूनाहय दास्यामस्ततोऽशुद्धमाशङ्कच ते न ग्रहीपन्ति तस्मात् द्विमादिभ्योऽपि किमपि दद्मः, तच तथा दीयमानमपि यदि साधवो न मेलिष्यन्ते ततस्तदयस्थैव तेषा-1 मशुद्धाशङ्का भविष्यति ततो यत्रोच्चारादिकार्यार्थ निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दम इति, एवं च चिन्तयित्वा विवक्षिते कस्मि-|| चित्प्रदेशे कस्यचिद्देवकुलस्य बहिर्भागे द्विनादिभ्यः स्तोकं स्तोकं दातुमारब्ध, तत उच्चारादिकार्याय विनिर्गताः केचन साधयो दृष्टाः, ततस्ते निमन्त्रिता यथा भोः ! साधनः ! अस्माकमुद्धरितं मोदकादि प्रचुरमवतिष्ठते ततो यदि युष्माकं किमप्युपकरोति वहि तत्पतिगृह्यतामिति, साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृह्णन, तैश्च साधुभिः शेषाणामपि साधूनामुपादेशि-पथाऽमुकस्मिन् प्रदेशे प्रचुरमेषणीयमशनादि लभ्यते, ततस्तेऽपि तद्भहणाय समाजग्मुः, तत्र के श्रावकाः प्रचुर मोदकादिकं प्रयच्छन्ति, अन्ये च मातृस्थानतो निवारयन्ति, यथैताबडीयतां माअधिक, शेषमस्माकं भोजनाय भविष्यति, अन्ये पुनस्तानेव निवारयतः प्रतिपेषयन्ति-पथा न कोऽप्यस्माकं ||२|| मोक्ष्यते, सर्वेऽपि पायो भुक्ताः, ततः स्तोकमात्रेण किश्चिदुद्धरितेन प्रयोजन, तस्मायथेच्छं साधुभ्यो दीयतामिति । साधवश्व ये नमस्कारसहितपत्याख्यानास्ते भुक्ताः, ये च पौरुषीपत्याख्यानास्ते भुजाना वर्तन्ते, ये चाजीर्णवन्तः पूर्वार्दादि प्रतीक्षमाणा वन्ते ते नाद्यापि भुजते, श्रावकाच चिन्तयामासुः-पथेदानीं साधको भुक्ता भविष्यन्ति, ततो वन्दित्वा निजस्थानं बजाम इति, एवं चिन्तयित्वा
000000000000000000000000000रू.
दीप अनुक्रम [३६८]
~210~