SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३६३] .→ "नियुक्ति: [३३५] + भाष्यं [२७...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: उद्पषणाया अभ्याहदोषः ११ प्रत गाथांक नि/भा/प्र ||३३५|| ॥१०॥ दीप अनुक्रम [३६३] पिण्डनियु- ताऽऽसीत, ततो न साध भिक्षा दत्ता इति, पतैः कारणैः काचिन आदिका स्वहानुद्दीत्या साधोरुपाश्रयमानयेत्, तचानयनस्य कारणं ॥ तदा शून्यं गृहमासीदित्यादिरूपं दीपपति' प्रकाशयति, तत एवं नोनिशीथस्वग्रामाभ्याहृतसम्भवः । तदेवमुक्तं स्वग्रामपरग्रामभेदभिन्न रीयात्तिः नोनिशीथाभ्याहृतम्, अथ स्वग्रामपरग्रामभेदभित्रमेव निशीथाभ्याहृतमतिदेशेनाह एमेव कमो नियमा निसीहऽभिहडेऽवि होइ नायब्बो । अविइअदायगभावं निसीहि तं तु नायव्वं ।। ३३६ ॥ व्याख्या-य एव क्रमः स्वग्रामपरग्रामादिको नोनिशीधाभ्याहृत उक्तः स एव निशीथाभ्याहतेऽपि नियमात् ज्ञातव्यः । सम्पति निशीथाभ्याहतस्वरूपं कथयति-'अविइय' इत्यादि, अविदितो-यतिना न विज्ञातो दायकस्याभ्याहृतदानपरिणामो यत्र तदविदितदायकभावं निशीथापाहृतमवगन्तव्यं, किमुक्तं भवति ?-सर्वथा साधुनाऽभ्याहतत्वेन यदपरिज्ञातं तन्निशायामाहतमिति ॥ परमामा याहृतस्य निशीथस्य सम्भवं माथाचतुष्टयेनाह अइदूरजलंतरिया कम्मासंकाएँ मा न घेच्छंति । आणंति संखडीओ सड़ो सडी व पग्छन्नं ॥ ३३७ ॥ निग्गम देउल दाणं दियाइ सन्नाइ निग्गए दाणं । सिट्ठमि सेसगमणं दितऽन्ने वारयंतऽन्ने ॥ ३३८ ॥ मुंजण अजीरपुरिमडगाइ अच्छंति भुत्तसेसं वा । आगमनिसीहिगाई न भुजई सावगासका ॥ ३३९ ॥ उक्खित्तं निक्खिप्पइ आसगयं मल्लगंमि पासगए । खाभित्तु गया सड़ा तेऽवि य मु(स)हा असढ भावा ॥३४॥ व्याख्या-कचिद्रामे धनावप्रमुखा बहवः श्रावकाः धनवतीप्रभृतयश्च श्राविकाः, एते च सर्वेऽप्येककुटुम्बवर्तिनः । अन्पदा || 令哈西宁冷冷冷的心冷冷冷冷冷冷冷令分分合合令。 १०॥ ~ 209~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy