SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३५१] .→ "नियुक्ति: [३२३] + भाष्यं [२७...] + प्रक्षेपं [२...]" मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: नितदोषा प्रत गाथांक नि/भा/प्र ||३२३|| पिण्डनियु- परियट्टियपि दुविहं लोइय लोगुत्तरं समासेणं । एकेकंपि अ दुविहं तद्दब्वे अन्नब्वे य ॥ ३२३ ॥ १८परिवतर्मलयगि व्याख्या-'परिवर्तितमपि ' उक्तशब्दार्थ 'समासेन ' सङ्केपेण द्विविधं, तद्यथा-लौकिक लोकोत्तरं च, एकैकमपि द्विविध, ।। रीयात्तिः । तद्यथा-'तहव्ये' तद्रव्यविषयम् 'अन्यद्रव्ये ' अन्यद्रव्यविषयं च, तत्र तव्यविषयं यथा कुथितं घृतं दत्त्या साधुनिमित्तं मुगन्धि घृतं । भ्राताभगि॥१०॥ गृह्णातीत्यादि, अन्यद्रव्यविषयं यथा कोद्रवकूर समर्पयित्वा साधुनिमित्तं शाल्योदनं गृह्णातीत्यादि, इदं च लौकिकम् , एवं लोकोत्तरमपि भावनीयं । सम्पति लौकिकस्योदाहरणं गाथात्रयेणाइ अबरोप्परसजिझलगा संजुत्ता दोवि अन्नमन्नेणं । पोग्गलिय संजयट्ठा परियट्टण संखडे घोही ।। ३२४ ॥ अणुकंप भगिणिगेहे दरिद्द परियट्टणा य कूररस । पुच्छा कोद्दवकूरे मच्छर णाइक्ख पंतावे ॥ ३२५ ॥ इयरोऽविय पंतावे निसि ओसबियाण तेसि दिक्खा य । तम्हा उ न घेत्तव्वं कइ वा जे ओसमेहिंति ॥ ३२६ ॥ व्याख्या-वसन्तपुरे नगरे निलयो नाम श्रेष्ठी, तस्य सुदर्शना नाम भार्या, तस्या द्वौ पुत्रौ, तद्यथा-क्षेमकरो देवदत्तश्च, लक्ष्मीनामा च दुहिता, तव वसन्तपुरे तिलको नाम श्रेष्ठी, सुन्दरी नाम तस्य महेला, तस्या धनदत्तः पुत्रो बन्धुमती दुहिता, तत्र क्षेमरः समितसूरीणामुपकण्ठे दीक्षा गृहीतवान्, देवदत्नेन च बन्धुमती धनदत्तेन च लक्ष्मीः परिणीता, अन्यदा च कर्मवशतो धनदत्तस्य दारिद्रयमुपतस्थे, ततः स प्रायः कोद्रवकूर मुक्त देवदत्तश्वेश्वरः, ततः स सर्वदेव शाल्योदनं मुझे, अन्यदा च स क्षेमङ्करः । साधुर्यधाविहारक्रमं तत्राजगाम, स च चिन्तयामास-यदि देवदत्तस्य भ्रातृगृहे गमिष्यामि ततो मे भगिनी दारिद्रयेणाहमभिभूता ततो. 令令令令令令令????????命令白宮會中中中中中中中心 दीप अनुक्रम [३५१] ।॥१०॥ JAMEnicsts अथ 'परिवर्तित' दोषस्य वर्णनं आरभ्यते ~203~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy