SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३३८] → “नियुक्ति: [३१०] + भाष्यं [२७...] + प्रक्षेपं [R...]" मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३१०|| सागारि मंख छंदण पडिसेहो पुच्छ बहु गए वासे । कयरि दिसिं गमिस्सह ? अमुई तहिं संथवं कुणइ ॥ ३१ ॥ दिज्जते पडिसेहो कज्जे घेत्थं निमंतणं जइणं । पुचगय आगएK संछुहई एगगेहमि ॥ ३११॥ व्याख्या-शालिग्रामो नाम ग्रामः, तत्र देवशर्माभिधानो मङ्खः, वस्य च गृहैकदेशे कदाचित केचित् साधवो वर्षाकालमवस्थिताः सच मतस्तेषां साधूनामनुष्ठानमरक्तद्विष्टतां चोपलभ्यातीव भक्तिपरीतो बभूव, प्रतिदिवसं च भक्तादिना निमन्त्रयति, साधवच शय्यातरपिण्डोऽयमिति प्रतिषेधन्ति, ततः स चिन्तयामास-ययैते मम गृहे भक्तादि न गृह्णन्ति यदि पुनरन्यत्र दापयिष्यामि तथापि न ग्रहीध्यन्ति, तस्माद्वर्षाकालानन्तरं यत्रामी गमिष्यन्ति तत्राने गत्वा कधमप्येवेभ्यो ददामीति, ततः स्तोकशेपे वर्षाकाले साधवस्तेन पच्छिरे-- यथा भगवन् ! वर्षाकालानन्तरं कस्यां दिशि गन्तव्यं !, ते च यथाभावं कथयामासुः-यधाऽमुकस्यां दिशि, ततः स तस्यामेव दिशि कचिद्रोकुळे निजपटमुपदर्य बचनकौशलेन लोकमावर्जितवान् , लोकश्च तस्मै घृतदुग्धादिकं दातुं प्रावतिष्ठ, ततः स वभाण-यदा याचिष्ये (याचे) तदा दातव्यमिति, साधयश्च वर्षाकालानन्तरं यथाविहारक्रम तत्राजग्मुः, तेन चात्मानमज्ञापयता पूर्वमसिपिघृतदुग्धादिक प्रतिगृहं याचित्वैकत्र च गृहे संमील्य मुक्तं, ततः साधवो निमन्त्रिताः, तैश्च यथाशक्ति छद्मस्थदृष्टया परिभावितं, परं न लक्षितं, ततः शुद्ध-18 मितिकृत्या गृहीत, न च तेषां तथा गृह्णवां कश्चिदोषः, यथाशक्ति परिभावनेन भगवदाज्ञाया आराधितत्वात् , यदि पुनरित्थंभूतं कथमपि का ज्ञायते ताहि नियमतः परिहत्तेव्यं, क्रीताभ्यवहतस्थापनारूपदोषत्रयसद्भावादिति । सूत्र मुगर्म, नवरं 'सागारिक: ' शय्यातरः 'संस्तवः' परिचयः, निजपटमदशेनेन लोकावजेनमिति तात्पयाथः । तदेवमुक्तं परभावक्रीत, सम्पत्यात्मभावकीत स्पष्टयन्नाह धम्मकह वाय खमणं निमित्त आयावणे सुयट्ठाणे । जाई कुल गण कम्मे सिप्पम्मि य भावकीयं तु ॥३१२ ॥ दीप अनुक्रम [३३८] 16000रूर ~ 196~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy