________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३१२||
दीप
अनुक्रम
[ ३४०]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [३१२] + भाष्यं [ २७...]
+ प्रक्षेपं [२...]"
८०
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [ ३४० ]
मुनि दीपरत्नसागरेण संकलित
पिण्डनिर्युकर्मयागयादृत्तिः
॥ ९७ ॥
व्याख्या - धर्मकथादिषु भावक्रीतं भवति, इयमत्र भावना - यत् परचित्तावर्जनार्थं धर्मरूयां वादं 'क्षपणं' षष्टाष्टमादिरूपं तपो निमित्तमातापनां वा करोति, यद्वा -- श्रुतस्थानमाचार्योऽहमित्यादिकं कथयति, यदिवा जातिं कुलं गणं शिरखं कर्म वा परेभ्यः प्रकटयति, | इत्थं च परमाव यत्ततो भक्तादि गृह्णाति तदात्मभावक्रीतं यदा तु दुःखक्षयार्थं कर्मक्षयार्थं च धर्मकथादिकं यथायोगं करोति तदा इस भवचनप्रभावकतया महानिर्जराभागू भवति, उक्तं च--" पोवयणी धम्मकही बाई नेमित्तिओ तवस्सी य। विजा सिद्धो य कई अद्वेव पभावगा भणिया ॥ १ ॥ " सम्मति धर्मकथारूपं प्रथमं द्वारं प्रपञ्चयितुमाह
धम्मकहाअक्खित्चे धम्मका उट्ठियाण वा गिण्हे । कति साह्यो चिय तुमं व कहि पुच्छिए तुसिणी ॥ ३१३ ॥
व्याख्या – आहाराद्यर्थे धर्मकथां कथयता यदा ते श्रोतारो धर्मकथया सम्यगाक्षिप्ता भवन्ति तदा तेषां पार्श्वे यथाचते, ते हि तदा प्रहर्षमागताः सन्तोऽभ्यर्थिता न तिष्ठन्ति यद्वा-धर्मकथात उत्थितानां सतां तेषां पार्श्वे यद्गुह्णाति तदात्मभावक्रीतम्, आत्मना - स्वयमेव भावेन-धर्मकथनरूपेण क्रीतमात्मभावकृतमिति, यद्वा-धर्मकथाकथकः कोऽपि प्रसिद्धो वर्त्तते, तदनुरूपाकारश्च विवक्षितः साधुः, ततस्तं श्रावकाः पृच्छन्ति यः 'कषी' धर्मकथाकथकः श्रूयते स किं त्वम्? इति, ततः स भक्तादिलोभादेवं वक्ति-यथा साधव एव प्रायो धर्मकथां कथयन्ति नान्यः, यदिवा तूष्णी-मोनेनावतिष्ठते, तवस्ते श्रावका जानन्ते यथा स एवायं केवलं गम्भीरत्वादात्मानं न साक्षाद्वचसा प्रकाशयतीति, ततः प्रभूततरं तस्मै प्रयच्छन्ति, तच्च तेभ्यः प्रभूततरं लभ्यमानमात्मभावकृतम्, आत्मना - स्वयमेव भावेन - स्वयमसोऽपि कथकः सोऽहं कथक इति ज्ञापनलक्षणेन क्रीतमितिकृत्वा । अथवा
१ प्रवचनी धर्मकधी वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्धश्च कविरष्टावेव प्रभावका भणिताः ॥ १ ॥
For Penal Use On
~ 197~
८क्रीतदोषः
॥ ९७ ॥