________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३३१] .→ "नियुक्ति: [३०३] + भाष्यं [२७...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियुतेर्मलयगिरीयावृत्तिः
यांप्रादुष्करणदोप:
प्रत गाथांक नि/भा/प्र ||३०३||
॥९
॥
दीप अनुक्रम [३३१]
कुडुस्स कुणइ छिडं दारं बड्ढेइ कुणइ अन्नं वा । अवणेइ छायणं वा ठावइ रयणं व दिप्पंतं ॥ ३०३ ॥ जोइ पइवे कुणइ व तहेव कहणं तु पुट्ट दुढे वा । अत्तहिए उ गहणं जोइ पइवे उ वजित्ता ॥ ३०४ ॥
व्याख्या-प्रकाशकरणाथै कुड्यस्य छिद्रं करोति, यद्वा द्वार लघु सद् 'वर्द्धयति ' बृहत्तरं करोति, यदिवाऽन्यड्वितीयं द्वारं करोति, अथवा गृहस्योपरितनं छादनं स्फेटयति, यदिवा दीप्यमानं रत्नं स्थापयति, यद्वा-ज्योतिः प्रदीपं वा करोति, तथैवानन्तरोक्तेन मकारेण स्वयमेव यदिवा पृष्टे सति मादुष्करणे कथिते यद्भक्तादि प्रादुष्करणदोषदुष्टं तत् साधूनां न कल्पते । यदि पुनः प्राक्तनेन प्रकारेणास्मार्थीकरोति तदा ग्रहणं कल्पते इति भावः । ज्योति:प्रदीपाभ्यां प्रकाशमात्माचीकृतमपि न कल्पते, तेजस्कायसंस्पशोत् । सम्पति अपरिभुत् कप्पइ कप्पं अकाऊणं' इति व्याचिख्यासुराह- . पागडपयासकरणे कयंमि सहसा व अबऽणाभोगा। गहियं विगिचिऊणं गेण्हइ अन्नं अकयकप्पे ॥ ३.५ ॥
व्याख्या-प्रकटकरणे प्रकाशकरणे वा कृते सति यत् सहसाऽनाभोगतो वा गृहीतं तद् 'विगिचिऊगं' परिष्ठाप्य तस्मिन् पात्रे उज्झिते लेशमात्रखरण्टितेऽपि 'अकृतकल्पे' जलपक्षालनरूपकल्पदानाभावेऽप्यन्यत शुदं गृहाति, नास्ति कश्चिदोपो, विशोधिकोटित्वात् ॥ उक्त प्रादुष्करणद्वारम् , अथ क्रीतद्वारमाहकीयगडंपि य दुविहं दवे भावे य दुविहमेक्केकं । आयकियं च परकियं परदवं तिविह चित्ताई ॥ ३०६ ॥ व्याख्या-क्रयणं क्रीतं तेन कृतं-निष्पादितं क्रीतकृतं, क्रीतमित्यर्थः, तदपि आस्तां प्रादुष्करणमित्यपिशब्दार्थः, द्विविधं द्विम
॥९५॥
अथ 'क्रीत' दोषस्य वर्णनं आरभ्यते
~193~