SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३०५] → "नियुक्ति: [२७९] + भाष्यं [२५...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियु- तेर्मलयाग- रीयावृत्तिः प्रत गाथांक नि/भा/प्र ||२७९|| ॥९०॥RI दीप अनुक्रम [३०५] न हि तस्य भूयोऽपि विकारः सम्भवति तत्साधुनिमित्तं स्थापितमनन्तरम्-अनन्तरस्थापित, उपलक्षणमेतत, तेन लीरादिकमपि यस्मिन् दिने ५ स्थापसाधुनिमित्र स्थापितं यदि तस्मिन्नेव दिने ददाति तर्हि तदपि दध्यादिरूपं विकारान्तरमनापद्यमानमनन्तरस्थापितं द्रष्टव्यं, तदेव तु क्षीरं नादोषे स्व. साधुनिमित्तं धृतं सद्दध्यादिरूपतया परिकर्यमाणं परम्परास्थापितं भवति, एवमिक्षुरसादिकमपि तस्मिन्नेव दिने स्थापितं दीयमान- RICH परस्थान मनन्तरस्थापित, ककवादिरूपतया तु परिकर्म्यमाणं परम्परास्थापितमिति । सम्पति विकारीतराणि द्रव्याणि प्रतिपादयति विकार्य कि कारि द्रव्यउच्छुकूखीराईयं विगारि अबिगारि घयगुलाईयं । परियावज्जणदोसा ओयणदहिमाइयं वावि ॥ २८॥ विचार व्याख्या-इश्चक्षीरादिकं विकारि तस्य ककवादिदध्यादिविकारसम्भवात् , घृतगुडादिकं त्वविकारि तस्य भूयोऽपि विकारा-2 सम्भवात् , तथा 'ओदनदध्यादिकमपि' करम्बादिरूपं विकारि, कुत इत्याह-पर्यापादनदोषात, करम्बादिकं हि ध्रियमाणं नियमात् पयोपचते-कोथमायातीत्यर्थः, ततस्तदपि विकारि द्रव्यं । तदेवं विकारीतराणि द्रव्याप्यभिहितानि, सम्मति क्षीरादिकं परम्परा-1 स्थापितं भावयति उन्भट्ठपरिन्नायं अन्नं लद्धं पओयणे घेत्थी । रिणभीया व अगारी दहित्ति दाहं सुए ठवणा ॥ २८१ ॥ नवणीय मंथुतकं व जाव अत्तहिया व गिण्हंति । देसूणा जाव घयं कुसणंपि य जत्तियं कालं ॥२८॥ व्याख्या-'उम्भह'त्ति केनापि साधुना कस्याश्चिदगारिण्याः सकाशे क्षीरमभ्यर्थितं, ततस्तया प्रतिज्ञात-क्षणान्तरे दास्यामि,III साधुना चान्यत्रान्यत् क्षीरं लब्धं, ततः पूर्वमभ्यर्थितयाऽगारिण्या दुग्धसम्माप्तौ सत्यां साधु प्रति प्रत्यपादि-गृहाण भगवन्निदं दुग्धमिति, ~ 183~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy