SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२६०] → “नियुक्ति: [२३७] + भाष्यं [२३...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियु तर्मलयगि प्रत गाथांक नि/भा/प्र ||२३७|| दीप व्याख्या-साधुनिमित्तं कुतोऽपि स्थानाद् भिक्षामाददती कयाचिनिषिध्यते-मैतद्देदि, किन्विदं विवक्षितभाजनस्थं देहि, तत २ ओदेशि एवं कृते निषेधिते साधुः पृच्छति-किमेतनिषिध्यते ?, किंवा इदं दाप्यते ? इति, ततः सा पाह-इदमेव दानाय कालेपतं, नेदमिति के दोष रीयाचिः तत एवं शिष्टे' कथिते साधवस्तत्परिहरन्ति, यदि पुनर्यदत्तं तदनं मा शेष सम्पति दद्यादिति निषिध्यात्मार्थीकृतमौदेशिकं भवति । झानहतु: ॥८ ॥ तदा तत्कल्पते इतिकृत्वा गृहन्ति, तदेवमुक्तमुद्दिष्टोदेशिकं । सम्मति कृतौदेशिकस्य सम्भयहेतून स्वरूपं च प्रतिपादयति रसभायणहेउं वा मा कुच्छिहिई मुहं व दाहामि । दहिमाई आयत्तं करेइ कूरं कडं एयं ॥ २३८ ॥ मा काहंति अवण्णं परिकलियं व दिजइ सुहं तु । वियडेण फाणिएण व निद्वेण समं तु वट्ठति ॥२३९॥ व्याख्या-रसेन ' दध्यादिना रूद्धमिदं भाजनं तस्मादेतेन दध्यादिना यदुद्धरितं शाल्योदनादि तत् करम्बीकृत्य रिक्तमिदं भाजनं करोमि येनान्यत्मयोजनमनेन क्रियते इति रसभाजनहेतोः, यदा-इदं दध्यादिनामिथितं कोषिष्पति, न च कुथितं पाखण्डचा-1 दिभ्यो दातुं शक्यते, यद्वा-दध्यादिसम्मिश्रमेकेनैव प्रयासेन सुखं दीयते, इत्यादिना कारणजातेन 'दध्यायाय' दध्यादिसम्मिश्र| करोति 'कूरम् ' ओदनम्, एतत् कृतं ज्ञातव्यं, तथा यदि भिन्नभिन्नमोदकाशोकवादिचूर्णीदास्यामि ततो मे पाखण्डचादयः अवणम् ।। अश्लाघां करिष्यन्ति, यद्वा-'परिकलितम् ' एका पिण्डीकृतं मुखेन दीयते, अन्यथा क्रमेण मोदकाशोकवस्यादिचूगी: स्वस्वस्थानाहदानीयानीय दाने भूयान गमनागमनप्रयासो भवति, अपान्तराले वा सा चूर्णिहस्तात् क्षरित्या पति, ततो विकटेन' मयेन देशविशेषाप-|| क्षमेतत् , यदा-'फाणितेन' ककवादिना यदा 'निग्धेन' घृतादिना मोदक चूर्णादि सा वर्तयन्ति' पिण्डतया बनन्ति । अत्र द्वयोरपि | गाथयोः पूर्वार्द्धाभ्यां सम्भवहेतच उक्ताः, उत्तराद्धाभ्यां तु स्वरूपम् । सम्मति कपाँदेशिकस्य सम्भवहेतून् स्वरूपं चातिदेशेनाह 00000000000000000000000000 अनुक्रम [२६०] . . . . . रा ॥ १ ॥ ~165~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy