SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [१९४] » “नियुक्ति: [१७२] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: आधाकर्म रीयावृत्तिः प्रत गाथांक नि/भा/प्र ||१७२|| पिण्डनियु-कदल्यादौ वृक्षे यदा फलं निष्पद्यमानं साधुसत्ताया अपनीयात्मसत्तासम्बन्धि करोति त्रोटयति च तदा तदपि कल्पते, किं पुनश्छाया , णि अशनमेलयगि- सा हि सर्वथा न साधुसत्तासम्बन्धिनी विवक्षिता, न हि साधुच्छायानिमितं स वृक्ष आरोपितस्तत्कथं न कल्पते ।। स्य संभवः परपच्चइया छाया न वि सा रुक्खोव्व वट्टिया कत्ता । नट्ठच्छाए उ दुमे कप्पइ एवं भणंतरस ॥ १७३ ॥ ॥६६॥ व्याख्या-सा छाया 'परप्रत्ययिका सूर्यहेतुका, न वृक्षमात्रनिमित्ता, तस्मिन् सत्यपि सूर्याभावे अभावात्, तथाहि-छाया-18 नाम पार्वतः सर्वत्रातपपरिवेष्टितमतिनियतदेशवतीं श्यामपुदलात्मक आतपाभावः, इत्थंभूता च छाया सूर्यस्यैव अन्वयव्यतिरेका, चतु-|| विधवेन द्वमस्य, द्रुमस्तु केवलं तस्या निमित्तमात्र, न चैतावता सा दुष्पति, छायापुद्गलानां दुमपुदलेभ्यो भिन्नत्वात्, न च 'वृक्ष इव' तरुरिव 'का' वृक्षारोपकेण वृद्धि नीता, तद्विषयतथारूपसङ्कल्पस्यैवाभावात, ततो नाधाकम्मिकी छाया । किं च-यद्याधाकम्मिकी | छायेति न तस्यामवस्थानं कल्पते तत एवं परस्य भणतो यदा घनपटलैराच्छादितं गगनमण्डलं भवति तदा तस्मिन् द्रुमे नपच्छाये सति । जातस्याधः शीतभयादिनाऽवस्थानं कल्पते इति प्राप्त न चैतयुक्तं, तस्मात्स एव म आधाकम्मिकस्तत्संस्पृष्टायाधः कतिपयप्रदेशाः पूतिरिति प्रतिपत्तव्यं, न तु च्छायाऽऽधाकर्मिकीति । पुनरपि परेपो दूषणान्तरमाहबहइ हायइ छाया तत्थिक पूइयंपि व न कप्पे । न य आहाय सुविहिए निव्वत्तयई रविच्छायं ॥ १७४॥ R ॥६६॥ व्याख्या-इह छाया तथातथासूर्यगतिवशावर्तते हीयते च ततो वेरस्तमयसमये प्रातःसमये चातिद्वाघीयप्ती विकर्द्धमाना छाया सकलमपि ग्राममभिव्याप्य वर्तते, अतस्तत्स्पृष्टं सकलमपि ग्रामसम्बन्धि वसत्यादिकं पूतिकमिव तृतीयोद्गमदोषदुष्टमशनादिकमिव न दीप अनुक्रम [१९४] ~135~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy