SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [१९१] » “नियुक्ति: [१६९] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१६९|| पिण्डनियु- नामौषधाद्यर्थममूनि कल्पन्ते इति तेषां रोपणादि कुर्यादिति भावः । सम्मति यदुक्तं प्राक् तस्स कडनिहियम्मी ' त्यादि, तत्र कृतनि- आधाकर्मकेर्मलपगि-ष्ठितशब्दयोरर्थमाह |णि अशनरीयावृत्तिः स्य संभवः । असणाईण चउण्हवि आम जं साहुगहणपाउग्गं । तं निट्ठियं बियाणसु उवक्खडं तू कडं होइ ।। १७० ॥ ॥६५॥ ___ व्याख्या-अशनादीनां चतुर्णामपि मध्ये यत् 'आमम्' अपरिणतं सत् साधुग्रहणमायोम्यं कृतं, प्रासुकीकृतमित्यर्थः, तं निष्ठितं ? विजानीत, उपस्कृतं तु अत्रापि बुद्धावादिकम्र्मविवक्षायां कात्ययः ततोऽयमय:-उपस्कतुमारब्धमिति भावः कृतं भवति ज्ञातव्यम् ।। एतदेव विशेषतो भावयति कंडिय तिगुणुकंडा उ निहिया नेगदुगुणउक्कंडा । निट्ठियकडो उ कूरो आहाकम्मं दुगुणमाहु ॥ १७१ ॥ व्याख्या-इह ये तण्डुलाः प्रथमतः साध्वर्थमुप्ताः ततः क्रमेण करटयो जातास्ततः कण्डिताः, कथंभूताः कण्डिताः ? इत्याहत्रिगुणोत्कण्डाः' त्रिगुणं-त्रीन् वारान् यावत् उत्-मावल्येन कण्डनं-छटनं येषां ते त्रिगुणोत्कण्डाः, त्रीन् वारान् कण्डिता इत्यर्थः, ते | निष्ठिता उध्यन्ते, ये पुनर्वपनादारभ्य यावदेकगुणोत्कण्डा दिगुणोत्कण्डा वा कृता वर्तन्ते ते कृताः, अथवा मा भूवन साध्वमुताः केवलं ये कस्टयः सन्त: साध्वर्थं त्रिगुणोत्कण्डकण्डितास्ते निष्ठिता उपन्ते, ये वेकगुणोत्कण्डं द्विगुणोत्कर्ड वा कण्डितास्ते कृताः, अत्र वृद्धस-1 ॥६५॥ म्मदायः-इह यद्येकं वारं द्वौ वा वारौ साध्वर्थ कण्डितास्तृतीयं तु वारमात्मनिमित्त कण्डिता राद्धाश्च ते साधूनां करपन्ने, यदि पुनरेक द्वौ वा वारौ साध्व) कण्डितास्तृतीयं वारं स्वनिमित्तमेव कण्डिता रादास्तु आत्मनिमित्तं ते केपाश्चिदादेशेनैकेनान्यस्मै दत्तास्तेनाप्यन्य दीप अनुक्रम [१९१] ~ 133~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy