________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७९] → “नियुक्ति: [१५७] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
आधाकर्म
पिण्डनियुमेलयगिरीयारतिः
प्रत गाथांक नि/भा/प्र ||१५७||
॥६१॥
जइणो सावा निण्हव पढमे बिइए य हुंति भंगे य। व्याख्या-अभिग्रहतः साधर्मिका न भावनात इत्येवंरूपे प्रथमे भङ्गे भावनातः साधर्मिका नाभिग्रहत इत्येवरूपे द्वितीये च भङ्गे । णि साधयतयः आयका निहवाश्च भवन्ति, केवलं प्रथमभने समानाभिग्रहा विसदृशभावना वेदितव्याः, द्वितीये भने पुनः समानभावना विसदशा- मिक भरूभिग्रहाः, अभिग्रहतः साधर्मिका भावनातच समानभावनाभिग्रहाः साधुश्रावकनिहवाः, नाभिग्रहतो नापि भावनातो विसदृशभावना
पणा भिग्रहाः साधुश्रावकनिहवाः । अत्र चतुपि भङ्गेषु आवकनिहवानामर्थाय कृतं कल्पते न साधूनामिति । तदेवमुक्का एकत्रितिरपि चतुर्भत्किाः , सम्पति सामान्यकेचलिनं तीर्धकरं चाधिकृत्य कल्प्याकल्प्यविधि कथयति
केवलनाणे तित्थंकरस्स नो कप्पइ कयं तु ॥ १५७॥ व्याख्या-'केवलज्ञाने' केवलज्ञानिनः सामान्यसाधोः, उपलक्षणमेवत, तेन तीर्थकरमस्पेकबुद्धर्जानां शेषसाधूनामित्यर्थः । तीर्थकरस्य, तीर्थकरग्रहणमुपलक्षणं तेन प्रत्येकबुद्धस्य चार्थाय कृतं यथाक्रमं न कल्पते, तुशब्दस्यानुक्तार्थसमुदायकत्वात् कल्पते च, इयमत्र भावना-तीर्थकरप्रत्येकबुद्धवर्जशेपसाधूनामर्थाय कृतं न कल्पते, तीर्थकरप्रत्येकबुद्धानां त्वाय कृतं कल्पते, तथाहि-तीर्थकरनिमित्तं सुरैः कृतेऽपि समवसरणे तत्र साधूनां देशनाश्रवणार्थमुपवेशनादि कल्पते, एवं भक्तायपि, एवं प्रत्येकबुदस्यापि । सम्मति याना-15 नित्य पूर्वोक्ता भङ्गाः सम्भवन्ति स्म तान् प्रतिपादयति
६१॥ पत्तेयबुद्ध निण्हव उवासए केवलीवि आसज्ज । खड्याइए य भावे पडच भंगे उ जोएज्जा ॥ १५८ ॥ व्याख्या-प्रत्येकबुद्धान निसवान् 'उपासकान् श्रावकान् 'केवलिनः' तीर्थकरान् अपिशब्दाच्छेप साधू माश्रित्य तथा क्षायि
दीप अनुक्रम [१७९]
~125~