SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७] “नियुक्ति: [१५५] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: कर प्रत गाथांक नि/भा/प्र ||१५५| पिण्डनियु-न ज्ञानतो नाप्यभिग्रहतो विसदृशज्ञानाभिग्रहाः साधुश्रावका विसदशाभिग्रहा निवाश्च, अत्र द्वितीयभङ्गे इव कल्प्याकल्प्यभावना ४ा आधाकर्मतेमेकयगि-ज्ञानभावनयोरियं चतुर्भडिका-ज्ञानतः साधर्मिका न भावनातः, भावनातः साधामिका न ज्ञानतः, ज्ञानतोऽपि साधमिका भावनातचणि साधरीयावृत्तिः न ज्ञानतो नापि भावनातः । तत्र ज्ञानतः साधर्मिका न भावनातः समानज्ञाना विसदृशभावनाकाः साधुश्रावका १, भावनातः साध-समचतुः ॥६॥ मिका न ज्ञानतो विसदृशज्ञानाः समानभावनाकाः साधुश्रावकाः समानभावना निहवाश्च २, ज्ञानतः साधर्मिका भावनातच समानज्ञानभावनाकाः साधुश्रावकाः ३, न ज्ञानतो नापि भावनातो विसदृशभावनाः साधुश्रावका विसहशभावना निवाश्च ४, अत्र चतुर्वपि भङ्गकेषु कल्प्याकम्प्यभावना मागिव । तदेवं ज्ञानविषया अपि तिस्रश्चतुर्भनिका उक्ताः, सम्मति चरणेन सह यचनु निकाद्वयं || तदुदाहमाह एत्तो चरणेण वोच्छामि ॥ १५५ ॥ व्याख्या-इत ऊर्दै चरणेन सह ये द्वे चतुङ्गिके तदुदाहरणानि वक्ष्ये तत्र चरणाभिग्रहयोरियं चतुर्भशिका-चरणतः सामिका नाभिग्रहतः, अभिग्रहतः साधर्मिका न चरणतः, चरणतोऽपि साधर्मिका अभिग्रहतश्च, न चरणतो नाप्यभिग्रहतः । तत्राचं भङ्गाद्वयमुदाजिहीर्घराह जइणो वीसाभिग्गह पढ़मो बिय निण्हसावगजइणो उ (ईणो)। व्याख्या-चरणतः सार्मिका नाभिग्रहत इत्येवरूपः प्रथमो भगः, समानचरणा 'विष्वगभिग्रहाः' विभिन्नाभिग्रहा यतयः, अत्र। न कल्पते, अभिग्रहतः साधर्मिका न चरणतः इत्येवंरूपो द्वितीयो भङ्गः समानाभिग्रहा निहवाः श्रावका विभिन्नचरणा यतयश्च, अत्र दीप अनुक्रम [१७७] ६०॥ IATIOTarmera ~123~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy