________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७]
“नियुक्ति: [१५५] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१५५|
नतः साधर्मिका भावनातच समानदर्शनभावनाकाः साधुश्रावकाः, न दर्शनतो नापि भावनातो विसदृशदर्शनभावनाकाः साधुश्रावकनिवाः, अत्र चतुर्वपि भङ्गेषु कल्प्याकल्पविधिः पागिव । तदेवं दर्शनविषया अपि चतस्रश्चतुर्भङ्गिका उक्ताः, सम्पति ज्ञानस्य चारित्रादिभिः सह वक्तव्याः, ताश्चातिदेशेनाह
नाणेणऽवि नेज्जेवं व्याख्या-यथा दर्शनेन सह चतस्रश्चनुर्भङ्गिका उक्ताः एवं ज्ञानेनापि सह चारित्रादीनि पदान्यधिकृत्य तिस्रवतुर्भङ्गिका भावनीयाः । अतीवेदं सद्धिसमुक्तमतः स्पष्टं विवियते-जानचरणयोरियं चनु निका, ज्ञानतः साधर्मिका न चरणतः, चरणतः सामिका न ज्ञानतः, ज्ञानतोऽपि साधार्मिकाश्चरणतच, न ज्ञानतोऽपि नापि चरणतः । तत्र ज्ञानतः साधर्मिका न चरणतः, समानज्ञानाः श्रावका विसदृशचरणसमानज्ञाना यतयश्च, अत्र श्रावकाणामय कृतं कल्पते न यतीनां १, चरणतः साधर्मिका न ज्ञानतो विसदृशज्ञानाः समानचरणा यतयः, अत्रन कल्पते २, ज्ञानतः साधमिकाथरणतश्च समानज्ञानचरणा यतयः, अत्रापि न कल्पते ३, न ज्ञानतो नापि चरणतो विसदृशज्ञानचरणा यतयो विसाशज्ञानाः श्रावका निहवाश्च, अत्र श्रावकनिदवानामर्धाय कृतं कल्पते न यतीनां ४, ज्ञानाभिग्रहयोरियल चतुर्भलिका-ज्ञानतः साधर्मिका नाभिग्रहतः, अभिप्रहतः साधर्मिका न ज्ञानतः, ज्ञानतोऽपि साधर्मिका अभिग्रहतश्च, न ज्ञानतो नाप्यभिन-18 हतः । तत्र ज्ञानतः साधर्मिका नाभिग्रहतः सपानज्ञाना विसदृशाभिग्रहाः साधुश्रावकाः, अत्र श्रावकाणापर्थाय कृतं कल्पते न साधूनाम् १, अभिग्रहतः साधर्मिका न ज्ञानतो विसशज्ञानाः समानाभिप्रहाः साधुश्रावकाः समानाभिग्रहा निहवाश्थ, अत्रापि श्रावकनिहवानामर्थाय कृतं कल्पते न साधूनां २, ज्ञानतः साधर्मिका अभिग्रहतच समानज्ञानाभिग्रहाः साधुश्रावकाः, अत्र कल्प्याकलप्यविधिः प्रथमभङ्ग इव ३,
दीप अनुक्रम [१७७]
~122~