________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७६] » “नियुक्ति: [१५४] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१५४||
पिण्डनियु- दर्शनतः साधर्मिका अभिग्रहतश्च, न दर्शनतो नाप्पभिप्रहतः, तत्राय भङ्गादपमुदानिहोरिदमाह-'दसग' इत्यादि, दर्शनेऽभिग्रहे चायभ- आधाकर्मतेर्मळयगि-1 अद्वयमधिकृत्योदाहरणं वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति
आणि साधरीयावृत्तिः
शर्मिकचतुसावग जइ वीसऽभिग्गह पढमो बीओ य
भेडया ॥५॥ व्याख्या-समानदर्शनाः 'विष्वगभिग्रहाः ' विभिन्नाभिग्रहाः श्रावका यतयश्च दर्शनतः साधर्मिका नाभिग्रहत एवंरूपः प्रथमो |
भङ्गः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न यतीनां, द्वितीयोऽपि भनोऽभिग्रहतः साधर्मिका न दर्शनत इत्येवलक्षणः श्रावकयतिरूप एव, केवलं ते यतयः थावकाश्च विसदृशदर्शनाः समानाभिग्रहा वेदितव्याः, उपलक्षणमेतत, तेन निहवाश्च समानाभिग्रहाः ज्ञातव्याः, अत्र श्रावकनिहवानामर्थाय कृतं कल्पते न यतीनां, दर्शनतः साधर्मिका अभिग्रहतश्च समानदर्शनाभिग्रहाः साधुश्रावकाः, अत्रापि । श्रावकाणामर्थाय कृतं कल्पते न साधना, न दर्शनतो नाप्यभिग्रहतो विसदृशदर्शनाभिग्रहाः साधुश्रावकनिहवाः, अत्र कल्प्याकल्प्यविधिद्वितीयभङ्गवत् । दर्शनभावनयोरियं चतुर्भङ्गिका-दर्शनतः साधर्मिका न भावनातो, भावनातः साधर्मिका न दर्शनतः, दर्शनतोऽपि साधर्मिका भावनातच, न दर्शनतो नापि भावनातः । अस्या आधभषोदाहरणातिदेशार्थमाह
भावणा चेवं । व्याख्या-न्यथा दर्शनेन अभिग्रह उदाहृत एवं भावनाऽप्युदाहर्तव्या, सा चैव-दर्शनतः साघमिका न भावनातः, विसदृशभावनाकाः समानदर्शनाः श्रावका यतयः, भावनातः साधर्मिका न दर्शनतो विसरश दर्शनप्तपानभावनाकाः साधवः आवका निवाश्च, दर्श
दीप अनुक्रम [१७६]
&000000000000000000
~121~