________________
आगम (४१/२)
"पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [१७५] → “नियुक्ति: [१५३] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१५३||
व्याख्या-'दर्शनज्ञाने' दर्शनज्ञानविषयायां 'चा' समुच्चये, प्रथमो भगो दर्शनतः साधर्मिका न ज्ञानत इत्येवरूपः 'विष्यम्ज्ञानिनः' विभिन्नज्ञानाः समानदर्शना यतयः श्रावकाच वेदितव्याः, तत्र श्रावकाणामर्थाय कृतं कल्पते न यतीनामर्थाय कृतम् । एवमेव ज्ञानतः साधर्मिका न दर्शनत इत्येवंरूपो द्वितीयो भङ्गोऽपि ज्ञातव्यः, तत्रापि यतयः श्रावकाच वेदितव्या इत्यर्थः, केवलं विभिन्नदर्शनाः समानज्ञानाः, अत्रापि कल्प्याकल्प्यविधिः प्रागिव, ज्ञानतः साघमिका दर्शनतच समानज्ञानाः समानदर्शना यतयः श्रावकाच, अत्रापि कल्प्याकल्प्यविधिः माग्वत , न ज्ञानतो नापि दर्शनतो विसदृशज्ञानदर्शनाः साधवः श्रावका निहवाश्च, अत्र श्रावकनिहवानामर्थाय कृतं कल्पते न साधनां ।। दर्शनचरणयोचतुर्भशिका त्वियं-दर्शनतः साघमिका न चरणतः चरणतः साधर्मिका न दर्शनतः दर्शनतोऽपि साधर्मिकाश्चरणतश्च न दर्शनतो नापि चरणतः, तत्राय भङ्गद्वयमुदाहरतिदसणचरणे पढमो सावग जइणो य बीयभंगो उ । जइणो विसरिसदंसी दंसे य अभिग्गहे वोच्छं । १५४ ॥
व्याख्या-'दर्शनचरणे' दर्शनचरणचतुर्भङ्गिकायां प्रथमो भङ्गो दर्शनतः सामिका न चरणत इत्येवंरूपः समानदर्शनाः श्रावका : विसदृशधरणा यतयच, अत्र श्रावकाणामर्याय कृतं कल्पवे न यतीनामोंय कृतं १, द्वितीयो भङ्गः पुनश्चरणतः सामिका न दर्श-13 नत इत्येवंरूपो विसदृशदर्शनाः समानचारित्रा यतयः, एतेपामर्थाय कृतं न कल्पते २, दर्शनतः साधर्मिकाश्चरणतश्च समानदर्शनचरणा यतयः, अप्रापि न कल्पते ३,न दर्शनतो नापि चरणतो निदवा विसदृशदर्शनाः श्रावका विसदृशदर्शनचरणा यतयश्च, तत्र निवश्रावकाणामर्थाय कृतं कल्पते न यतीना, दर्शनाभिग्रहयोरियं चतुर्भगिका-दर्शनतः साधर्मिका नाभिग्रहतः, अभिग्रहतः साधर्मिका न दर्शनतः,
दीप अनुक्रम [१७५]
~ 120~