SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७५] → “नियुक्ति: [१५३] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१५३| भयः पिण्डनियु- श्रावकनिहवानामर्थाय कृतं कल्पते न यतीनां ३, न लिङ्गतो नाप्यभिग्रहतश्च विसदृशाभिग्रहास्तीर्थकरमत्येकबुद्ध कादशप्रतिमावर्जश्रावका आधाकर्मतमेळयाग- एतेषामर्थाय कृतं कल्पते ॥ लिङ्गभावनयोरियं चतुर्भडिका-लिङ्गतः साधर्मिका न भावनातः भावनातः साधर्मिका न लिङ्गतो लिङ्गतःसाधरापाष्ठात्तः साधर्मिका भावनातश्च न लिङ्गतो नापि भावनातः, तत्रास्या उदाहरणान्यतिदेशेनाह मिकचतु॥५८॥16 एवं लिङ्गेण भावण । व्याख्या-यथा लिने अभिग्रहेण भने दाहृतमेवं भावनयाऽऽप्युदाहर्त्तव्यं । तच्चैवम्-लिङ्गातः साधर्मिका न भावनातः, भावनारनाहिता विष्वगूभावना वा यतय एकादशी प्रतिमा प्रतिपन्नाः श्रावका निहवाच, अत्र श्रावकनिहवानामर्थाय कृतं कल्पते न साधूनामयोय १, भावनातः साधर्मिका न लिङ्गतः, प्रत्येकयुद्धास्तीर्थकृत एकादशी प्रतिमा प्रतिपन्नाः श्रावकाश्च समानभावनाकाः, एतेषामोय कृतं कल्पते २ मालिङ्गतः साधर्मिका भावनातश्च समानभावनाकाः साधव एकादशी प्रतिमा प्रतिपन्नाः आवका निहवाच, अत्रापि श्रावकनिहवानामर्थाय । कृतं कल्पते न यतीनां ३, न लिङ्गतो नापि भावनातो विसदृशभावनाकास्तीर्थकरमत्येकबुद्धैकादशपतिमावर्जबावकाः, एतेषामोय कृतं । कल्पते ॥ तदेवं लिङ्गविषया पञ्च चतुर्भङ्गिका उक्ताः, सम्पति दर्शनस्य नानादिभिः सह वक्तव्याः, तत्र दर्शनज्ञानयोरियं चतुभेनिका-- दर्शनतः सार्मिका न ज्ञानतः ज्ञानतः साधार्मका न दर्शनतः दर्शनतोऽपि साधर्मिका ज्ञानतश्च न दर्शनतो नापि ज्ञानतः, तत्राचं ॥५८॥ भङ्गादयमुदाहरति दसणनाणे य पढम भंगो उ । जइ साबग बीसुनाणी एवं चिय बिइयभंगोऽवि ॥ १५३ ॥ दीप अनुक्रम [१७५] ~119~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy