________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७३] → “नियुक्ति: [१५१] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१५१||
साधर्मिका ज्ञानतश्च समानज्ञानाः साधव एकादशी प्रतिमा प्रतिपन्नाः श्रावकाच, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न यतीनां, न || लिङ्गतो नापि ज्ञानतो, विभिन्नज्ञानाः प्रत्पेकबुद्धतीर्थकरा एकादशमतिमापतिपन्नवी श्रावकाच, एतेषामर्थाय कृतं कल्पते, लिङ्गचरणयोरियं चतुर्भड्किा , लिगतः सार्मिका न चरणत:, चरणत: साधर्मिका न लिङ्गतो, लिङ्गतः साधर्मिकाश्चरणतय, न लिङ्गतो नापि चरणतः, अस्या अपि चतुर्भनिकाया उदाहरणानि प्रायः पूर्वसदृशानीतिकृत्वा नियुक्तिन्नोदाहृतवान् ततोऽइमेवोदाहरामि, लिङ्गतः साधर्मिका न चरणतो विभिन्नचारित्रा यतया, एकादशी प्रतिमा प्रतिपनाः श्रावका नियान, अत्र श्रावकाणां निद्ववानां चार्थाय कृतं कल्पते न यतीनां, चरणत: साधर्मिका न लिङ्गता, प्रत्येकबुद्धास्तीर्थकृतच समानचारित्राः, तेपामर्थाय कृतं साधूनां कल्पते, लिङ्गतः साधर्मिकावरणतश्च । समानचारित्रा यतयः, तेषामर्थाय कृतं न कल्पते, न लिङ्गतो नापि चरणतो विसदृशचरणाः प्रत्येकबुद्धतीर्थकरा एकादशप्रतिमावर्जाः श्रावकाच, तेषामर्थाय कृतं करपते ।। लिङ्गाभिग्रहयोश्चतुर्भङ्गिका इयं-लिङ्गतः साधर्मिका नाभिग्रइतः, अभिग्रहतः साधर्मिका न लिङ्कतो, कित: साधर्मिका अभिग्रहतध, न लिङ्गतो नाप्यभिग्रहतः, तत्रार्थ भयमुदाहरति| लिंगेण उ नाभिग्गह अणभिग्गह वीसुऽभिग्गही चेव । जइ साबग बीयभंगे पत्तेयबुहा य तित्थयरा ॥ १५२ ॥
___ व्याख्या-लिङ्गेन साधर्मिका नाभिग्रहतोऽनभिग्रहाः, यद्वा विष्वाभित्रहिणो' विभिन्नाभिग्रहकलिता यतय एकादशी प्रतिमा प्रतिपन्नाः श्रावकाच वेदितव्याः, उपलक्षणमेतन्निवाथ, अआपि निदवानां श्रावकाणां चार्थाय कृतं कल्पते न यतीनाम् १, अभिग्रहतः सापमिका न लिङ्गात इत्येवंरूपे द्वितीये भने प्रत्येकबुद्धास्तीर्थ कराश्वशब्दादेकादशप्रतिमावर्जाः श्रावकाच समानाभिग्रहा द्रष्टव्या:, एतेषाकामयोंय कृतं कल्पते २, लिङ्गतः साधर्मिका अभिग्रहतश्च समानाभिग्रहाः साधर एकादशी प्रतिमा प्रतिपत्राः श्रावका निद्ववाथ, अत्रापि
दीप अनुक्रम [१७३]
~118~