SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१७२] → “नियुक्ति: [१५०] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१५०|| पिण्डनियु-18चरणयोरपि भङ्गाः, ततस्तान् मुक्त्वा लिङ्गदर्शनलिङ्गाभिग्रहादिसत्कान् भङ्गानुदाहरिष्यामीति, तत्र लिङ्गदर्शनयोरियं चतुर्भतिका आधाकर्म लिङ्गतः साधर्मिका न दर्शनतः, दर्शनतः सामिका न लिङ्गतः, लिङ्गतोऽपि साधर्मिका दर्शनतश्च, न लिङ्गतो नापि दर्शनतः, तत्राचं साधरीयात्तिः भङ्गद्वयमुदाहरति मिकचतु भेङ्गन्यः ॥५७॥ लिङ्गेण उ साहम्मी न दंसणे वीसुदसि जइ निण्हा । पत्तेयबुद्ध तित्थंकरा य बीयंमि भगमि ॥ १५॥ व्याख्या-लिङ्गेन साधर्मिका 'न दसणे' इत्पत्र तृतीयार्थे सप्तमी न दर्शनेन, 'विष्यगदर्शना' विभिन्नदर्शना यतयो निह. वाथ, उपलक्षणमेतत् , विभिन्नदर्शना एकादापतिमापतिपन्नाः श्रावकाच, तत्र निहवा मिथ्याष्टियान दर्शनतः साधर्मिकाः, अत्र च। कानिहवानां श्रावकाणां चार्थाय कृतं कल्पते न यतीनां, द्वितीये भने दर्शनतः साधर्मिका न लिङ्गत इत्येवंरूपे प्रत्येकबुद्धास्तीकृत एका दशमतिमापतिपन्नवर्जाः श्रावकाश्च समानदर्शना ज्ञेयाः, नेपामर्थाय कृतं कल्पते, शेष भादयं वषमुदाइरामः, लिङ्गतः साधमिका दर्शनतश्च । बासमानदर्शना साधव एकादशी प्रतिमा प्रतिपन्नाः श्रावकाश, अवापि श्रावकाणामर्थाय कृतं कल्पते न साधूनां, न लिङ्गतो नापि दशेनतो |विसहशदर्शनाः प्रत्येकबुद्धतीर्थकरा एकादशप्रतिमापतिपनवजोः श्रावकाच, तेपामर्थाय कृतं कल्पते, लिङ्गज्ञानचनुभङ्गिका क्षेत्र, लिङ्गतः। साधर्मिका न ज्ञानतः, ज्ञानतः साधर्मिका न लिङ्गतः, लिङ्गतः साधर्मिका ज्ञानतश्च, न लिङ्गतो नापि ज्ञानतः, अस्याश्चतुर्भशिकाया आ यभङ्गयोदाहरणानि पायो लिङ्गदर्शनचतुर्भनिकायद्वयसहशानीतिकृत्वा नियुक्तिकबोदाहरति, ततो वयमेवोदाहराम:-लिङ्गतः साध-18|॥५॥ भार्मिका न ज्ञानतः, विभिन्नशाना यतय एकादशी प्रतिमा प्रतिपत्राः श्रावका निहवाश्थ, अत्रापि श्रावकाणां निहवानां चार्थीय कृतं कल्पते ना यतीना, ज्ञानतः साधर्मिका न लिङ्गतः समानज्ञानास्तीर्थकरप्रत्येकबुद्धा एकादशमतिमावोः श्रावकाच, तेपामर्थाय कृतं कल्पते, लिङ्गतः दीप अनुक्रम [१७२] 4 ~117~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy