SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [१६] “नियुक्ति: [१४५] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१४५| दीप अनुक्रम [१६७] न्यानां च विभाषा कृता तथा क्षेत्रे काले च विभाषणं ज्ञातव्यं, तत्र 'क्षेत्र सौराष्ट्रादिकं 'कालो' दिनपौरुष्यादिकः, तत्र क्षेत्रविषये । Tell विभाषा एवं-यदि सौराष्ट्रवेशोत्पत्रेभ्यः पापण्डिभ्यो मया दातव्यमिति सङ्कल्पः तदा सौराष्ट्र देशोत्पत्रस्य साधोने कल्पते, सौराष्ट्रदेशोल्प-11 नत्वेन तस्यापि सङ्कल्पविषयीकरणात, शेषदेशोत्पन्नानां तु कल्पते, तेषां सङ्कल्पविषयीकरणाभावात् , यदि पुन: सौराष्ट्रदेशोत्पन्नेभ्यः पाप-| डिभ्यः सरजस्केभ्यो यदिवा सौगतेभ्यो यद्वा साधुन्यतिरेकेण सर्वपापण्डिभ्यो दास्यामीति सङ्कल्पः तदा सौराष्ट्रदेशोत्पन्नस्यापि साधोः कल्पते, तस्य सङ्कल्पाक्रोडीकरणात, एवं श्रमणेष्वपि सामान्यतः सङ्कल्पितेषु न कल्पते, साधुव्यतिरेकेण तु सङ्कल्पितेषु कल्पते, तथा भागृहागृदिषु सामान्यतः सौराष्ट्रदेशोत्पनत्वेन सङ्कल्पितेषु न कल्पते, केवलेषु तु गृहिषु कल्पते, निग्रेन्येषु तु सौराष्ट्र देशोत्पन्नेष्वसौराष्ट्रदेशो-पी पन्नेषु वा संकल्पितेषु सौराष्ट्रदेशोत्पन्नानामन्यदेशोत्पन्नानां वा सर्वथा न कल्पते, तदेवं क्षेत्रसाधर्मिके विभाषा भाविता, एवं कालसाधर्मिकेऽपि भावनीया, यथा विवक्षितदिनजातेभ्यः पापण्डिभ्यो मया दातव्यमिति सङ्कल्पिते तस्यापि तद्दिनजातस्य साधोने कल्पते, तस्यापि : तदिनजातत्वेन सङ्कल्पाविषयीकरणात, शेषदिनजातानां तु कल्पते, सङ्कल्पविषयीकरणाभावात, इत्यादि सबै पूर्वोक्तानुसारेण भावनीयं, प्रवचनादिपदसप्तके पुनरेवं पूर्वाचार्यव्याख्या-प्रवचनलिङ्गदर्शनज्ञानचारित्राभिग्रहभावनारूपेषु सप्तमु पदेषु द्विसंयोगभङ्का एकविंशतिः, तद्यथा-प्रवचनस्य लिङ्गेन सहको, दर्शनेन सह द्वितीयो, ज्ञानेन सह तृतीयः, एवं यावद्भावनया सह षष्ठ इति पद भङ्गाः, एवं लिङ्गस्य दर्शनादिभिः सह पञ्च, दर्शनस्य ज्ञानादिभिः सह चत्वारः, ज्ञानस्य चारित्रादिभिः सह त्रयः, चारित्रस्याभिग्रहभावनाभ्यां द्वौ, अभिग्रहस्य भावनया सहक इत्येकविंशतिः, एतेषु चैकविंशतिसङ्ख्येषु भङ्गेषु प्रत्येकमेकैका चतुर्भङ्गिका, तयथा-प्रवचनतः साधर्मिको न लिङ्गतः, लिङ्गतः साधर्मिको न प्रवचनता, प्रवचनतः साधर्मिको लिन्तश्च, न प्रवचनतो न लिङ्गतच, शेषेषु भङ्गेषु यथास्थानं चतुर्भङ्गिका दर्शयिष्यते ।। तत्र प्रथमचतुर्भडिकाया आधभङ्गद्वयोदाहरणमुपदर्शयति Hrwasaram.org ~112~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy