SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||१४४|| दीप अनुक्रम [१६६ ] मूलं [ १६६ ] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्यु - तेर्मलयगि यावृत्तिः ॥ ५४ ॥ Jan Educatin “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्तिः [१४४] + भाष्यं [ २२...] + प्रक्षेपं " • आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः व्याख्या - इह कोऽपि गृही गृहीतमवज्यस्य मृतस्य जीवतो वा पित्रादेः स्नेहवशात् प्रतिकृतिं कारयित्वा तत्पुरतो ढौकनाय बलिं निष्पादयति, तन्निष्पादनं च द्विधा, तयथा - निश्रया अनिश्रया च तत्र ये रजोहरणादिवेषधारिणो मत्पितृतुल्यास्तेभ्यो दास्यामीति सङ्कल्प्य निष्पादयति तदा तद्बलिनिष्पादनं निश्राकृतमुच्यते, यदा त्वेवंविधः सङ्कल्पो न भवति, किन्त्वेवमेव ढौकनाय बलिं निष्पादयति तदा तद्बलिनिष्पादनमनिश्राकृतमुच्यते, तथा चाह-'नीसमनीसा व कटं' इह प्रथमा तृतीयार्थे वेदितव्या, ततोऽयमर्थः --- निश्रयाऽनिश्रया वा यत्कृतं - निष्पादितं भक्तादिस्थापनासाधर्मिकविषये तत्र विभाषा कर्त्तव्या, यदि निश्राकृतं तदपि च ढौकितमढौकितं वा तर्हि न * कल्पते, अनिश्राकृतं तु ढौकितमढौकितं वा कल्पते, परं तत्रापि प्रवृत्तिदोषप्रसङ्ग इति पूर्वसूरयो निषेधमाचक्षते तथा 'द्रव्ये ' द्रव्यसाधर्मिकविषये यन्मृततनुभक्तं- तत्कालं मृतस्य साधोर्या तनुस्तस्याः पुरतो ढौकनाय यदशनादि तत्पुत्रादिना कृतं तन्मृततनुभक्तं तदपि द्विधा- निश्राकृतमनिश्राकृतं च तत्र साधुभ्यो दास्यामीति सङ्कल्प्य कृतं निश्राकृतमितरत्तु स्वपित्रादिभक्तिमात्रकृतमनिश्राकृतं, तत्र यन्निश्राकृतं तन्निषेधयति-नैव कल्पते, इतरच्वनिश्राकृतं कल्पते, किन्तु तद्ग्रहणे लोके जुगुप्सा-निन्दा प्रवर्त्तते यथा अहो ! अमी भिक्षवो निःशूका मृततनुभक्तमपि न परिहरन्तीति ततो विवर्जयन्ति तत्साधवः ।। सम्मति क्षेत्रकालसाधर्मिकावधिकृत्यातिदेशेन कल्प्या कल्प्यविधिमाहपासंडियसमणाणं गिहिनिग्गंथाण चेव उ विभासा । जह नामंमि तहेव य खेते काले य नायन्त्रं ॥ १४५ ॥ व्याख्या – यया ' नाम्नि ' नामसाधर्मिकविषये पापण्डिनां श्रमणानां ' गिहित्ति' सूचनात्सूत्रमिति न्यायाद गृह्यगृहिणां निर्ग्र १ अन्यत्र प्रसिद्धस्यान्यत्र कथनमतिदेशः । rationa For Penal Use On ~ 111~ आधाकर्म णि स्थाप नाद्रव्यसा ॥ ५४ ॥ org
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy