SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||१४६|| दीप अनुक्रम [१६८ ] मूलं [ १६८ ] मुनि दीपरत्नसागरेण संकलित पिण्डनियु क्तेमलयगि यावृत्तिः ॥ ५५ ॥ “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्ति: [१४६] + भाष्यं [ २२...] प्रक्षेपं " ८० + आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः दस ससिहागा सावग पवयण साहम्मिया न लिङ्गेण । लिङ्गेण उ साहम्भी नो पवयण निहगा सव्वे ॥ १४६ ॥ व्याख्या--प्रवचनतः साधर्मिका न लिङ्गेन अविरतसम्यग्दृष्टेरारभ्य यावदशमीं श्रावकप्रतिमां प्रतिपन्ना ये श्रावकास्तेऽत्र द्रष्टव्याः, कुत इत्याह-' दस ससिहागा' इत्यत्र 'निमित्तकारणहेतुष्षु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेती प्रथमा, ततोऽयमर्थःयतस्ते दशमीं श्रावकप्रतिमां प्रतिपन्नाः 'सशिखाकाः ' शिखासहिताः केशसहिता एवेत्यर्थः, ततस्ते प्रवचनत एव साधर्मिका भवन्ति न लिङ्गतो, ये स्वेकादशीं श्राचकप्रतिमां प्रतिपन्नास्ते निष्केशा इत्यादिना लिङ्गतोऽपि साधर्मिका भवन्तीति तद्विवर्जनम्, एतेषां चार्थाय यस्कृतं तत्साधूनां कल्पते, तथा लिङ्गतः साधर्मिका न प्रवचनतो निवाः तेषां प्रवचनवहिर्भूतत्वेन प्रवचनतः साधर्मिकत्वाभावात् लिङ्गं तु तेषामपि रजोहरणादिकं विद्यते इति लिङ्गतः साधर्मिकाः तेषामप्पर्थाय कृतं साधूनां कल्पते, निहवा दिवा-छोके निवत्वेन ज्ञाता | अज्ञाताच, तत्र ये ज्ञातास्ते इद ग्राद्याः, अज्ञातानां लोके साधुत्वेन व्यवहरणभावतः प्रवचनान्तर्वर्त्तित्वात् इहाय भयेन उदाहृते शेषमुत्तरं भङ्गद्वयं स्वयमेव श्रोतारोऽवभोरस्यन्ते इति बुद्धया निर्मुक्तिकृनोदाहृतवान्, अनेनैव च कारणेन शेषाणामपि चतुर्भङ्गिकाणामाद्यमेव भङ्गद्वयमुदाहरिष्यति नोत्तरं भङ्गद्वयं वयं तु सुखावबोधायोदाहरिष्यामः, तत्रास्यामेव प्रथमचतुर्भङ्गिकायां प्रवचनतः साधर्मिका लिङ्गतथेति तृतीयभङ्गे उदाहरणं साधवः एकादशीं प्रतिमां प्रतिपन्नाः श्रावका वा, तत्र साधूनामर्थाय कृतं न कल्पते श्रावकाणा स्वर्थाय कृतं कल्पते, न प्रवचनतः साधर्मिका नापि लिङ्गतस्तीर्थकरमत्येकबुद्धाः तेषां प्रवचनलिङ्गातीतत्वात् तेषापर्याय कृतं कल्पते, द्वितीया चतुमेङ्गिका प्रवचनतः साधर्मिका न दर्शनतो, दर्शनतः साधर्मिका न प्रवचनतः, प्रवचनतः साधर्मिका दर्शनतथ न प्रवचनतो न दर्शनतः, तत्राद्यभङ्गद्वयोदाहरणमाह Education International आधाकर्मणि साधर्मिकाणां चतुर्भङ्गी कथयते For Park Use Only ~113~ आधाकर्म णि साधमिकचतु भेङ्गयः | ॥ ५५ ॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy