________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१४६||
दीप
अनुक्रम [१६८ ]
मूलं [ १६८ ] मुनि दीपरत्नसागरेण संकलित
पिण्डनियु क्तेमलयगि
यावृत्तिः
॥ ५५ ॥
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्ति: [१४६] + भाष्यं [ २२...]
प्रक्षेपं " ८०
+
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
दस ससिहागा सावग पवयण साहम्मिया न लिङ्गेण । लिङ्गेण उ साहम्भी नो पवयण निहगा सव्वे ॥ १४६ ॥
व्याख्या--प्रवचनतः साधर्मिका न लिङ्गेन अविरतसम्यग्दृष्टेरारभ्य यावदशमीं श्रावकप्रतिमां प्रतिपन्ना ये श्रावकास्तेऽत्र द्रष्टव्याः, कुत इत्याह-' दस ससिहागा' इत्यत्र 'निमित्तकारणहेतुष्षु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेती प्रथमा, ततोऽयमर्थःयतस्ते दशमीं श्रावकप्रतिमां प्रतिपन्नाः 'सशिखाकाः ' शिखासहिताः केशसहिता एवेत्यर्थः, ततस्ते प्रवचनत एव साधर्मिका भवन्ति न लिङ्गतो, ये स्वेकादशीं श्राचकप्रतिमां प्रतिपन्नास्ते निष्केशा इत्यादिना लिङ्गतोऽपि साधर्मिका भवन्तीति तद्विवर्जनम्, एतेषां चार्थाय यस्कृतं तत्साधूनां कल्पते, तथा लिङ्गतः साधर्मिका न प्रवचनतो निवाः तेषां प्रवचनवहिर्भूतत्वेन प्रवचनतः साधर्मिकत्वाभावात् लिङ्गं तु तेषामपि रजोहरणादिकं विद्यते इति लिङ्गतः साधर्मिकाः तेषामप्पर्थाय कृतं साधूनां कल्पते, निहवा दिवा-छोके निवत्वेन ज्ञाता | अज्ञाताच, तत्र ये ज्ञातास्ते इद ग्राद्याः, अज्ञातानां लोके साधुत्वेन व्यवहरणभावतः प्रवचनान्तर्वर्त्तित्वात् इहाय भयेन उदाहृते शेषमुत्तरं भङ्गद्वयं स्वयमेव श्रोतारोऽवभोरस्यन्ते इति बुद्धया निर्मुक्तिकृनोदाहृतवान्, अनेनैव च कारणेन शेषाणामपि चतुर्भङ्गिकाणामाद्यमेव भङ्गद्वयमुदाहरिष्यति नोत्तरं भङ्गद्वयं वयं तु सुखावबोधायोदाहरिष्यामः, तत्रास्यामेव प्रथमचतुर्भङ्गिकायां प्रवचनतः साधर्मिका लिङ्गतथेति तृतीयभङ्गे उदाहरणं साधवः एकादशीं प्रतिमां प्रतिपन्नाः श्रावका वा, तत्र साधूनामर्थाय कृतं न कल्पते श्रावकाणा स्वर्थाय कृतं कल्पते, न प्रवचनतः साधर्मिका नापि लिङ्गतस्तीर्थकरमत्येकबुद्धाः तेषां प्रवचनलिङ्गातीतत्वात् तेषापर्याय कृतं कल्पते, द्वितीया चतुमेङ्गिका प्रवचनतः साधर्मिका न दर्शनतो, दर्शनतः साधर्मिका न प्रवचनतः, प्रवचनतः साधर्मिका दर्शनतथ न प्रवचनतो न दर्शनतः, तत्राद्यभङ्गद्वयोदाहरणमाह
Education International
आधाकर्मणि साधर्मिकाणां चतुर्भङ्गी कथयते
For Park Use Only
~113~
आधाकर्म
णि साधमिकचतु भेङ्गयः
| ॥ ५५ ॥