SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [२], मूलं - [गाथा-१], नियुक्ति: [१०५७...], भाष्यं [२०१] (४०) प्रत सूत्राक ॥९॥ तिब्बो रागो अदोसो अ, उन्ना जस्स जंतुणो। जाणा हि भावलोअं, अणंतजिणदेसिसम्म ॥२०१॥ (भा०) व्याख्या-'तीन' उत्कटः रागश्च द्वेषश्च, तत्राभिष्वङ्गालक्षणो रागः अप्रीतिलक्षणो द्वेष इति, एताबुदीौँ 'यस्य जन्तोः यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि भावलोकमनन्तजिनदेशितम्-एकवाक्यतयाऽदनन्तजिनकथितं 'सम्यग्' इति क्रियाविशेषणम् , अयं गाथार्थः ॥ २०१॥ द्वारं, साम्प्रतं पर्यायलोक उच्यते, तत्रौषतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विध पर्यायलोकमाहव्वगुण १ खित्तपज्जव २ भवाणुभावे अभावपरिणामे ४ा जाण चउब्विहमेअं, पज्जवलोगं समासेणं २०२ (भा०) व्याख्या-द्रव्यस्य गुणा:-रूपादयः, तथा क्षेत्रस्य पर्याया:-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः-तीव्रतमदुश्खादिः, यथोक्तम्-"अच्छिणिमिलीयमेतं णत्थि सुहं दुक्खमेव अणुवंधं । णरए रइआणं अहोणिसं पच्चमाणाणं ॥१॥ असुभा उवियणिज्जा सहरसा स्वगंधफासा य । णरए णेरइआणं दुक्कयकम्मोवलित्ताणं ॥२॥" इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलालोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहि' अवबुध्यस्व चतुर्विधमेनमोघतः पर्यायलोकं 'समासेन' संक्षेपेणेति | गाथार्थः ।। २०२ ॥ तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाह अक्षिनिमीलनमानं नास्ति सुखं दुःखमेवानुवचम् । नरके नैरयिकाणामनिशं पच्यमानानाम् ॥ १॥ शुभा उजनीयाः शब्दरसा रूपगन्धस्पयत्र । नरके नैरयिकाणां दुष्कृतकोपलिमानाम् ॥२॥ दीप अनुक्रम [३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~994 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy