SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [२], मूलं - [गाथा-१], नियुक्ति: [१०५७...], भाष्यं [१९८] (४०) आवश्यकहारिभ द्रीया ॥४९५॥ प्रत सूत्रांक ॥१॥ पममुद्धारादिभेदं यथाऽनुयोगदारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवम-18 चतुर्विवसपिण्यपि द्रष्टव्या, 'परावर्तः पुद्गलपरावर्तः, सचानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः शतिस्तवाअनन्त एवैष्यन्निति गाथार्थः ॥ १९८॥ उक्तः काललोका, लोकयोजना पूर्ववद् । अधुना भावलोकमभिधित्सुराह- II ध्यलोकरइअदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तंमि भवे वहता भवलोग तं विआणाहि॥१९९॥(भा०) निक्षेपः | व्याख्या-नारकदेवमनुष्यास्तथा तिर्यग्योनिगताश्च ये 'सत्त्वाः' प्राणिनः 'तमित्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि, लोक योजना पूर्ववदिति गाथार्थः॥ १९९ ॥ साम्प्रतं भावलोकमुपदर्शयति ओदइए १ ओवसमिए २ खइए अ ३ तहा खओवसमिए अ४।। परिणामि ५ सन्निवाए अ६ छविहो भावलोगो उ ॥२०० ।। (भाष्यम् ) . व्याख्या-उदयेन निवृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निवृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यं, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च, एवं षड्विधो भावलोकस्तु, तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति,उक्तंच-"ओदइअखओवसमे परिणामेकेको (क)) गइचउकेऽवि । खयजोगेणवि चउरो तदभावे उवसमेणंपि॥१॥ उसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेव पण्णरस ॥ २॥"त्ति गाथार्थः ॥ २०॥ ॥४९५॥ भीषिकः क्षायोपशामिकः पारिणामिक एकैको गतिचतुष्कोऽपि । क्षययोगेनापि चत्वारः तदभावे उपपमेनापि ॥1॥ अपरामश्रेणाचेक: केवलिनोऽपि च तथैव सिद्धस्य । अविरुवसामिपातिकमेदा एवमेव पञ्चदश ॥२॥ दीप अनुक्रम [३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~993~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy