SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [२], मूलं [-] / [गाथा-१], नियुक्ति: [१०५७...], भाष्यं [१९६] (४०) प्रत सूत्राक ॥९॥ अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यदू द्रव्यं, चशब्दादभिलाध्यानभिलाप्यादिसमुच्चय इति गाथार्थः ॥१९५॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह गह १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अणागयद्धा य २। तीअद्ध ३ तिति काया ४-२ जीवा १जीव २ हिई चउहा ॥ १९६ ।। (भाष्यम् ) | व्याख्या-अस्याः सामायिकवद् च्याख्या कार्येति, भगकास्तु सादिसपर्यवसानाः सायपर्यवसानाः अनादिसपर्यव-| साना अनाथपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । द्वारम् ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्र४ आगासस्स पएसा उहुं च अहे अतिरियलोए अ।जाणाहि खित्तलोगं अर्णत जिणदेसि सम्मं ॥१९७॥(भा०) | व्याख्या-आकाशस्य प्रदेशा-प्रकृष्टा देशाः प्रदेशास्तान 'ऊर्वं च इत्यूर्वलोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च, किं ?-जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, अवादिलोक|विभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति | जिनकथितं 'सम्यक्' शोभनेन विधिनेति गाथार्थः ॥ १९७ ।। साम्प्रतं काललोकप्रतिपादनायाहसमयावलिअमुहसा दिवसमहोरत्तपक्खमासा यासंबच्छरजुगपलिआ सागरओसप्पिपरिअट्टा ॥१९८(भा०) | व्याख्या-इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्येयसमयमाना स्वावलिका द्विघटिको मुहूर्तः पोडश मुहूर्ता टिदिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षी मासःद्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्यो दीप अनुक्रम [३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~992 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy