SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक |||| दीप अनुक्रम [3] आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) __अध्ययन [२], मूलं [-] / [ गाथा- १], निर्युक्तिः [१०५७...], भाष्यं [२०३] आवश्यकहारिभद्रीया ॥४९६ ॥ वन्नरसगंधसंठाणफासद्वाणगइवन्नभेए अ । परिणामे अ बहुविहे पज्जवलोगं विभणाहि ॥ २०३ ॥ ( भा० ) व्याख्या -- वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च चशब्दाद् रसादिभेदपरिग्रहः, अयमत्र भावार्थ:-वर्णादयः * सभेदा गृह्यन्ते, तत्र वर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पखधा, गन्धः सुरभिरित्यादिभेदाद् द्विधा, संस्थानं परिमण्डलादिभेदात्पञ्चधैव, स्पर्शः कर्कशादिभेदादष्ट धा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शवगतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसच-४ हार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्व्याख्यातं । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारं, शेषं द्वारद्वयं स्वयमेव भावनीयं तच्च भाविंतमेवेत्यक्षरगमनिका । भावार्थस्वयम् - परिणामांश्च बहुविधान् जीवाजीवभावगोचरान् किं ?--पर्यायलोकं विजानीहि इति गाधार्थः ॥ २०३ || अक्षरयोजना पूर्ववदिति द्वारं, साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाह - आलुक्कइ अ पलुकइ लुकइ संलुकई अ एगठ्ठा । लोगो अट्ठविहो खलु तेणेसो बुच्चई लोगो ।। १०५८ ।। व्याख्या - आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संठोकूयत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम्, अत एवाऽऽह तेनैष उच्यते लोको येनाssलोक्यत इत्यादि भावनीयं, गाथार्थः ॥ १०५८ ॥ व्याख्यातो लोकः, इदानीमुद्योत उच्यते, तत्राहदुविहो खलु उज्जोओ नायव्वो दव्वभावसंजुत्तो । अग्गी जोओ चंदो सूरो मणी विजू ॥ १०५९ ॥ व्याख्या- 'द्विविधः' द्विप्रकारः खलूद्योतः खलुशब्दो मूलभेदापेक्षया न तु व्यक्त्यपेक्षयेति विशेषणार्थः, उद्योत्यते २ चतुर्थीशतिस्तवाध्यलोक निक्षेपः ~995~ ॥४९६॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः 'उद्योत' पदस्य व्याख्या
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy