________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
भाष्यं [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-1, मूलं [- /गाथा - ], निर्युक्ति: [७०], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
यतो गतः, एवमूर्ध्वमपि व्यत्ययो वक्तव्य इति । अन्ये तु शक्तित एव रुचकवरादिद्वीपमन योर्गोचरतया व्याचक्षत इति । तथा आस्यो- दंष्ट्राः तासु विषमेषामस्तीति आसीविषाः, ते च द्विप्रकारा भवन्ति-जातितः कर्मतश्च तत्र जातितो वृश्चि कमण्डूकोरगमनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्यांसहस्रारादिति, एते हि तपश्चरणानुष्ठानतो ऽन्यतो वा गुणतः खल्वातीविषा भवन्ति, देवा अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः । तथा केवलिनश्च प्रसिद्धा एव । तथा मनोज्ञानिनो विपुलमनःपर्यायज्ञानिनः परिगृह्यन्ते । पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुदेशपूर्वविदः । अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तीर्थकरा इत्यर्थः । 'चक्रवर्त्तिनः' 'चतुर्दशरत्नाधिपाः षट्खण्डभरतेश्वराः । ' बलदेवाः ' प्रसिद्धा एव। 'वासुदेवाः सप्तरलाधिपा अर्धभरतप्रभव इत्यर्थः । एते हि सर्व एव चारणादयो लब्धिविशेषा वर्त्तन्ते इति गाथार्थः ॥ ७० ॥ इह वासुदेवत्वं चक्रवर्त्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापञ्चकं जगाद नियुक्तिकार :--
सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं । अगडतडंमी ठियं संतं ॥ ७१ ॥ चित्तृण संकलं सो वामगहत्थेण अंद्यमाणाणं । भुंजिज्ज व लिंपिज व महुमहणं ते न चार्यति ॥ ७२ ॥ दोसोला बत्तीसा, सव्वबलेणं तु संकलनिबद्धं । अंछति चकवहिं, अगडतडमी 'ठियं संतं ॥ ७३ ॥
ये सन्धिमन्तः पश्चेन्द्रियतिर्यगादयस्ते देवाः पर्यासावस्थायां शापादिना व्यापादने समय अपि देवभवत्यधिका तद्विदक्षितमिति अपर्यासावस्थायामेवैतन्यपदेशो देवानाम् * मेषामिति + ० सह० 1 ०हानतो वा० अपि च भितमि.
अरिहंत चक्रवर्ती वासुदेव-बलदेव आदिनाम् अतिशय दर्शयते
For Parts Only
~98~
or