________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [७५], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
यवृत्तिः
प्रत
४८॥
सूत्राक
आवश्यक चित्तूण संकलं सो, वामगहत्येण अंछमाणाणं । भुजिज्ज व लिंपिज्ज व, चक्कहरं ते न चापंति ॥ ७४ ॥ | हारिभद्रीजं केसवस्स उ बलं, तं दुगुणं होइ चक्कवहिस्स । तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा ॥७॥
विभागः१ "आसां गमनिका-इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद्लातिशयो वासुदेवस्य संप्रदश्यते-पोडश राजसहस्राणि 'सर्वबलेन' हस्त्यश्वरधपदातिसंकुलेन सह शृङ्खलानिबद्धं ' अंछति' देशीवचनात् आकर्षन्ति वासुदेवं ' अगडतटेल कृपतटे स्थितं सन्तं, ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन ' अंछमाणाणं' ति आकर्षता भुञ्जीत बिलिम्पेत वा अव
ज्ञया हृष्टः सन्, मधुमथनं ते न शक्नुवन्ति, आक्रष्टुमिति वाक्यशेषः । चक्रवर्तिनस्त्विदं बलं-द्वी षोडशकी, द्वात्रिंश-12 दादित्येतावति वाच्ये द्वौ पोडशकावित्यभिधानं चक्रवर्तिनो वासुदेवाद् द्विगुणख्यिापनार्थ, राजसहस्राणीति गम्यते, | सर्वबलेन सह शृङ्खलानिबद्धं आकर्षन्ति चक्रवर्तिनं अगडतटे स्थितं सन्तं गृहीत्वा शृङ्खलामसौ वामहस्तेन आकर्षता
भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आऋमिति वाक्यशेषः । यत् केशवस्य तु बलं तद्विगुणं भवति चक्रवहर्तिनः, 'ततः' शेषलोकबलादू 'बला' बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेड
परिमितबलाः, क एते-जिनवरेन्द्राः, अथवा ततः-चक्रवर्तिबलाद् बलवन्तो जिनवरेन्द्राः, कियता बलेनेति, आहअपरिमितबला इति । एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाः प्राणिनां लब्धयोऽवसेया इति । ७१-७२-७३-७४-७५ ॥४८॥
दीप
अनुक्रम
%
१ अपरिमितेन बलेन बलपन्त इतिभावः (इतिमरुयगिरिपादाः) वाच्य. + ण्माणाति भा. वाच्य
~ 99~