SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] आवश्यक हारिभ द्रीया ॥४८६ ॥ गरहावि तहाजाई अमेव नवरं परप्यगासणया । दव्वंमि मरुअनार्य भावेसु बहू उदाहरणा ॥ १०५० ।। व्याख्या - गडपि 'तथाजातीयैवे 'ति निन्दाजातीयैव, नवरमेतावान् विशेषः - परप्रकाशनया गर्हा भवति, या गुरोः प्रत्यक्षं जुगुप्सा सा गर्हति, 'परसाक्षिकी गर्हेति वचनाद्, असावपि चतुर्विधैव तत्र नामस्थापने अनादृत्यैवाह-'दबंमि मैं मरुअणायं भावेसु बहू उदाहरणत्ति । तत्र द्रव्यगर्हायां मरुकोदाहरणं तच्चेदम् - आनंदपुरे मरुओ पहुसाए समं संवासं काऊण उवज्झायरस कहेइ जहा सुविणए पहुसाए समं संवासं गओमित्ति । भावगर्हाए साधू उदाहरणं- 'गंतूण गुरुसगासे काऊण व अंजलिं विणयमूलं । जह अप्पणो तह परे जाणावण एस गरहा उ ॥ १ ॥ त्ति गाथार्थः || १०४९ ॥ तत्र निन्दामि गर्हामीत्यत्र गर्हा जुगुप्सोच्यते, तत्र किं जुगुप्से ?, 'आत्मानम्' अतीतसावद्ययोगकारिणमश्लाघ्यम्, अथवाऽत्राणम् - अतीत सावद्ययोगत्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति, अथवा 'अत सातत्यगमने' अतनमतीतंसावद्ययोगं सततभवनप्रवृत्तं निवर्तयामीति, 'व्युत्सृजामी'ति विविधार्थी विशेषार्थो वा विशब्दः उच्छन्दो भृशार्थः सृजामि त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, अतीतसावद्ययोगं व्युत्सृजामीति वा, अवशब्दोऽधः शब्दस्यार्थे विशेषेणाधः सृजामीत्यर्थः नन्वेवं सावद्ययोगपरित्यागात् करोमि भदन्त ! सामायिकमिति सावद्ययोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तन्न, यस्मात् मांसादिविरमणक्रियानन्तरं व्यवसृजामीति प्रयुक्ते तद्विपक्षत्यागो मांसभक्षणनि वृत्तिरभिधीयते, एवं सामायिकानन्तरमपि प्रयुक्ते व्यवसृजामिशब्दे तद्विपक्ष आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा - ], निर्युक्तिः [१०५० ], भाष्यं [१८९...] आनन्दपुरे मस्कः खुषया समं संवासं कृत्या उपाध्यायाय कथयति यथा स्वमे सुपया समं संवासं गतोऽस्त्रीति भावगयां साधुरुदाहरणम्गरबा गुरुसकाशं कृत्वा चालि विनयमूलम् । यथाऽअमनस्तथा परेषां ज्ञापनमेषा गर्दा तु ॥ १ ॥ Education intimational For Parts Only 67-% ~975~ सूत्रस्पर्शिकनि० वि० १ ॥४८६ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः cibrary.org
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy