SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०४८], भाष्यं [१८९...] (४०) प्रत सूत्रांक (१) | केवली आसाइओत्ति, इयं भावपडिक्कमणं । एत्थ गाहा-'जइ य पडिकमियवं अवस्स काऊण पावयं कम्मं । तं चेव न| काय तो होइ पए पडिकंतो ॥१॥ त्ति गाथार्थः ॥ १०४८ ॥ इह च प्रतिक्रमामीति भूतात् सावधयोगाग्निवर्तेऽहमित्युक्तं भवति, तस्साच निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामीति गाँति, अन निन्दामीति जुगुप्सेत्यर्थः गर्हामीति च तदेवोक्तं भवति, एवं तर्हि को भेद एकार्थत्वे ?, उच्यते, सामान्यार्थाभेदेऽपीष्टविशेषार्थो गहाशब्दः, यथा सामान्ये गमनाथें गच्छत्तीति गौः, सर्पतीति सर्पः, तथाऽपि गमनविशेषोऽवगम्यते, शब्दार्थादेव, एवमिहापि निन्दागहयोरिति ॥ तं चार्थविशेष दर्शयति सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो । दवे चित्तयरसुआ भावेसु बहू उदाहरणा ॥ १०४९॥ व्याख्या-सचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्षं जुगुप्सेत्यर्थः, उक्तं च-"आत्मसाक्षिकी निन्दा""तीए चउक्कनिक्लेवो'त्ति तस्यां तस्या वा नामादिभेदचतुष्को निक्षेप इति, तत्र नामस्थापने अनाहत्याऽऽह-'दवे चित्तकरसुया भावेसु बहु उदाहरण'त्ति द्रव्य निन्दायां चित्रकरसुतोदाहरणं, सा जहा रण्णा परिणीया अप्पाणं किंदियाइयत्ति, भावनिन्दायां सुबहून्युदाहरणानि योगसङ्ग्रहेषु वक्ष्यन्ते, लक्षणं पुनरिदं-हा! दुछु कयं हा ! दुहु कारियं दुहु अणुमयं इति । अंतो अंतो डज्झइ पच्छातावेण वेवंतो ॥१॥त्ति गाथार्थः ॥१०४९ ॥ -- दीप अनुक्रम [२] %-- 4 केवल्याशातित इति, इदै भावप्रतिक्रमण । अन्न गाथा-यदि च प्रतिक्रान्तव्यमवश्यं कृत्वा पाप कर्म । तदेव न कर्तव्यं तदा भवति पदे प्रतिकान्तः |॥१॥इति २ सा यथा राज्ञा परिणीताऽऽत्मानं निन्दितवतीति ।३हादु कृतं हा दुष्ठ कारितं दुष्ट नुमत इति । अन्तरन्तर्दशाते पश्चाचापेन चैवान्तः (वेस्न्)॥१॥इति । CAMERural Janatarary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: निन्दा तथा गर्दा शब्दस्य अर्थविशेष कथयते ~974 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy